चारुदत्तस्स । [हा मातः ! कुत्रासि १ । हा आर्यघारुदत्त ! एष जनोऽर्स- पूर्णमनोरथ एव विपद्यते, तदूर्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनो- भाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय ।]
शकारः---अज्ज वि गब्भदाशी तश्श जेव पावश णाम गैण्हदि है । ( इति कण्ठे पीडयन्) शुमल गब्भदाशि । शुमल । { अद्यापि गर्भवासी सस्यैव पापस्य नाम गृह्णाति १ । स्मर गर्भदासि ! सर ।
वसन्तसेना-णमो अज्ञचारुदत्तस्से । [ नम आर्यथावत्तीय ।]
शकारः—मल गम्भदाशि | मल । [ भ्रियतां गर्भदास ! म्रिय- ताम् । ] ( नाट्येन कण्ठे निपीडयन्मारयति )
( वसन्तसेना मूच्छिता निचेष्टा पतति )
शकारः—( सहर्षम् )
एदं दोशकलंडिअं अविणअश्शावासभूर्द खलं |
इच्छंत मम ऐच्छति त्ति गणिआ लोशेण में मालिदा |
ऊर्ध्वमुचैस्तराम् ॥ शुभल स्मर ॥ मल प्रियख। एदं दोशकलंडिअमित्यादि। शालेन छोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनस्वभावा- म् । रक्षां तस्य चारुदत्तस्य किलगतस्य रमणे संभोगनिमित्तं झालागसामागताम् । काल कृष्णाम् । किमेष खेमुदाहरामि निजकं बाह्वोः शूरत्वम् । निःश्वासापि भियते अम्बा सुमृता सीता यथा भारदे ॥ ३६॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता अन्य पुष्पकरके इति सहसा पाशेनोशासिता । मया