शकार--अले ! वशंतशेणि शॐ जेव मालिअ में दूशिअ कहिं पलाअशि है शंपदं ईदिशे हग्गे अणाधे पाविदे । [ अरे ! वसन्त- सेनां स्वयमेव मारयित्वा मां ठूषयित्या कुत्र पलायसे ?। सांप्रतमीदेशोऽह- मनाथः प्राप्तः ।।
विटः--अपध्वस्तोऽसि ।
शकारः---
अत्थं शदं देमि शुवण्णों दे |
[अर्थ शतं ददामि सुवर्णकं ते कापणं ददामि सवोडिणं ते । |
विटः–धिक्, तवैवास्तु ।।
चेटः--शंतं पावं । [ शान्त पापम् ।]
(शकारो इसति )
विद!----
अप्रीतिर्भवतु विमुच्यता है हासो । |
हे पापसंकल्प ।। अत्थं शदमिति । अथे शतं ददामि सुवर्णकं ते कार्षापर्ण ददामि सवोटिकं ते । वोडी विंशतिकपर्दा ( क ) गौडे प्रसिद्धः । तचतुष्टये 'पणः । ते षोडश कार्षापणः कद्दावण इलेके । एष दोषस्थानं पराक्रमो में साधारण भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ११ ॥ | टिप्प,---1 अन्ये तु कविणमङ्गरक्षादिवम् , वेष्टिकं उष्णीषु कटिबन्धनमित्याः ।
2 परिभक्कारिक निन्दाहेतुक, अनार्या अनादरमूका, निर्गुणं ज्यादितम् ।