पृष्ठम्:मृच्छकटिकम्.pdf/२२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
मृच्छकटिके

 शकार---णिधणं गच्छ । अले थावलका पुश्तका ! कीलिशे मए कडे १ । [निधनं गच्छ। अरे स्थावरक पुत्रक ! कीदृशं मया कृतम् १ ।।

 चेटः–भट्टके ! महंते अकज्जे कडे । [भक ! महदकार्य कृतम् ।]

 शकारः–अले चेडे । किं भणाशि अकज्जे कडेत्ति । भोदु, एव्वं दाव । ( नानाभरणान्यवतार्य ) गेण्ह एवं अलंकारअं मए ताव दिण्णे । जेत्तिके वेले अलंकलेमि तेत्तिकं वेलं मम । अण्णं तव । [अरे चैट ! किं भणस्यकार्यं कृतमिति ? । भवतु, एवं तावत् । गृहाणेममलंकारम् । मया तावत्तम् । यावस्यां वेलायामलंकरोमि तावतीं वेला मम । अन्यदा तव ।]

 चेटः----भट्टके ज्जेव एदे शोहंति, किं मम एदेहिं ?। [ भट्टक एवैते शोभन्ते, किं ममैतैः ? ।]

 शकारः----ता गच्छ एदाइं गोणाइं गेण्हिअ मम केलकाए पाशादवालग्गपदोलिकाए च्यिश्ट । जाव इग्गे आअच्छामि । [ तद्गच्छ, एतौ वृषभौ गृहीत्वा मदीयायां प्रासादाबालाग्रप्रतोलिकायां तिष्ठ । यावदहमागच्छामि । ]

 चेटः----जं भट्टके आणवेदि । [यद्भट्टक आज्ञापयति । ] ( इति निष्क्रान्तः )

 शकारः--अत्तपलित्ताणे भावे गदे अदंशणं । चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावइश्शं । एवं मंते लक्खिदे भोदि, ता गच्छामि । अधवा पेक्खामि दाव एदं । किं एशा मला


पासाद बालग्गपडोलिआए । प्रासादोपरि गृहविशेष इति पञ्चव्याख्यातम् ॥ अत्तपलित्ताणे आत्मरक्षार्थम् । निगलपूरितं अतिगुरुवन्धनोक्तिरियम् । एवं मन्त्रोडभिरक्षितो भवति । प्रावारेण प्रच्छदपटेन । णामकिदे नामाङ्कितः । वसन्तसेनाया इति शकारस्य वेति लिखिताक्षरः । शुक्खपण्णउडेण शुष्कपर्णपुटेन तथा कृत्वा ।