पृष्ठम्:मृच्छकटिकम्.pdf/२२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
अष्टमोऽङ्कः

आदु पुणो वि मालहश्शं । ( अवलोक्य ) कधं शुमला ? । भोदु, एदिणा पावालएण पश्छादेमि णं । अधवा णामं किदे एशे । ता के वि अज्जपुलिशे पच्चहिजाणेदि । भोदु, एदिणा वादालीपुंजिदेण शुक्खपण्णपुडेण पच्छादेमि । ( तथा कृत्वा, विचिन्त्य ) भोदु, एव्वं दाव । शंपदं अघिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलंडकं जिण्णुज्जाणं पवेशिअ वशंतशेणि आ वावादिदे त्ति ।।

चालुदत्तविणाशाय कलेमि कवडं णवं ।।
णअलीए विशुद्धाए पशुधादं व्व दालुणं ।। ४४ ॥

भोदु, गच्छामि । ( इति निष्क्रम्य, दृष्ट्वा सभयम् ) अविद मादिके । जेण जेण गच्छामि मग्गेण तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हिअ आअच्छदि । एशे मए णशिं च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशइश्शदि । ता कधं गच्छामि । ( अवलोक्य ) भोदु, एदं अद्धपडिदं पाआलखंड उल्लंघिअ गच्छामि।

एशे म्हि तुलिदतुलिदे लंकाणअलीए गअणे गच्छंते ।
भूमिए पाआले हणूमशिहले विअ महेंदे ॥ ४५ ॥

 [आत्मपरित्राणे भावो गतोऽदर्शनम् । चेटमपि प्रासादाबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्नो रक्षितो भवति, तद्गच्छामि । अथवा पश्यामि तावदेनाम्--किमेषा मृता । अथवा पुनरपि


पूर्वोकेन स्थगितां कृत्वेत्यर्थः । अत्थश्श । अर्थस्येत्यर्थः। चालुदत्तेति । चारुदत्तविनाशाय करोमि कपट नवम् । नगर्या विशुद्धायां पशुधातमिव दारुणम् ॥ ४४ ॥ अधिद मादिके सभयविस्मये । नश्तिय नासारज्ज्वा वाहितः । कदवेले कृतवैरः । एशे म्हि इत्यादि । गाथा । एषोऽहं त्वरितत्वरितो लङ्कानगर्यां