पृष्ठम्:मृच्छकटिकम्.pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
नवमोऽङ्कः

 श्रेष्ठिकायस्थौ-जुज्जदि विअ । [युज्यत इव ।

 शकारः—(स्वगतम् ) दिश्टिआ पच्चुज्जीविद म्हि । अविद मादिके। [ दिष्टया प्रत्युज्जीवितोऽस्मि । अविद मादिके ।]

 श्रेष्ठिकायस्थौ-भो ! कं एसो ववहारो अवलंबदि । [भोः, कमेष व्यवहारोऽवलम्बते ।।]

 अधिकरणिकः--इह हि द्विविधो व्यवहारः ।

 श्रेष्ठकायस्थौ–केरिसो ? । [ कीदृशः ? ।]

 अधिकरणिकः–वाक्यानुसारेण, अर्थानुसारेण च । यस्ताव- द्वाक्यानुसारेण, स खल्वार्थिंप्र1त्यर्थिभ्यः । यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः ।।

 श्रेष्ठिकायस्थौ--ता वसंतसेणामादरं अवलंबदि ववहारो । | तद्वसन्तसेनामातरमवलम्बते व्यवहारः ।)

 अधिकरणिकः-एवमिदम् । भद्र शोधनक ! वसन्तसेनामात- रमनुद्वेजयन्नाह्यय ।।

 शोधनकः--तधा । ( इति निष्क्रम्य, गणिकामात्र सह प्रविश्य ) एदु एदु अज्जा । [ तथा, एत्वेत्वार्या ।]

 वृद्धा-गदा मे दारिआ मित्तघरअं अत्तणो जोव्वणं अनुभ- विदुं । एसो उण दीहाऊ भणादि-आअच्छ, अधिअरणिओ सदावेदि; ता मोहपरवसं विअ अत्ताणअं अवगच्छामि । हिअअं मे थरथरेदि । अज्ज ! आदेसेहि मे अधिअरणमंडवस्स मग्र्ग । [गता मे दारिका मित्रगृहमात्मनो यौवनमनुभवितुम् । एष पुनर्दीर्घायुर्भणति-


ग्रीवया । बाहुपाशेन मारितेति शून्यैवाति ( ?) । अर्थनिमित्तमिति ज्ञातुम् । मनाकथत्वमन्ये मां सूचयन्ति (?) अनेनैव वसन्तसेना मारितेति सूचनाकारः ॥ गुप्तेनापि उत्तराचरणेन ततोस्त्मै ( त आत्मै ) व विनाशितः ॥ मित्तघरअं मित्रगृ-

टिप्प०-1 वादि-प्रतिवादिभ्यः। 2 अधिक्रियते निर्णयार्थविचारोऽस्मिन्नित्यधिकरणम्, 'कोर्ट' इति लोके प्रसिद्धम् । तदाश्रयतयाऽस्येत्यधिकरणिकः=प्राड्विवाकः ।