ले दालआ ! आअच्छ। [ हे पौराः ! क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं पश्यतु । आर्य ! इत इतः । आगच्छ रे वारक ! आगच्छ ।]
( ततः प्रविशति दारकमादाय विदूषकः )
विदुषकः-–तुवरदु तुवर भद्दमुद्दो । पिदा दे मारिद् णीअदि । [वरत स्वरतां भद्रमुखः । पिता ते भारयितुं नीयते । ]
दारकः---हा ताद ! हा आवुक ! । [हा तति ! हा पितः ।।]
विदूषकः—हा पिअवअस्स ! कहिं मए तुम पेक्खिदवो है । हा प्रियवयस्य । कुन्न मया स्वं द्रष्टव्यः ? ।]
चारुदत्ता--(पुत्रं मित्रं च वीक्ष्य ) हा पुत्र ! हा मैत्रेय । । (सकरुणम् ) भोः, कष्टम् ।।
चिरं खलु भविष्यामि परलोके पिपासितः ।। |
किं पुत्राय प्रयच्छामि है । (आत्मानमवलोक्य यज्ञोपवीतं दृष्ट्वा ) आं, इदं तविदस्ति मम च।
अमौक्तिकमसौवर्ण ब्राह्मणानां विभूषणम् ।। |
( इति यज्ञोपवीतं ददाति )
चाण्डालः -- आअच्छ ले चालुदत्ता ! आअश्छ । [ आगच्छ रे थारुदत्त ! आगच्छ ।]
द्वितीयः-अले ! अज्जचालुदत्तं णिलुववदेण गामेण आलवेशि। अले । पैक्ख
हत्थादो इस्तात् ॥ आवुक पितः ॥चिरमिति ॥१७॥ अमौक्ति मिति १८