विटः—वसन्तसेने!
किं त्वं पदैर्मम पदानि विशेषयन्ती |
शकारः—भावे भावे!
एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका |
[भाव भाव!
एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका |
व्यर्थेकामपार्थं भवति हि वचनं शकारस्य ॥ इति ॥ ३१ ॥ विशेषयन्ती अतिशयाना । व्याली सर्पो । प्रविसृतः प्रचलितः । वातं न निरुणध्मि, अपि तु रुणध्म्येव। नकारः काकी ॥ २२ ॥ 'भाचो विद्वान्' इत्यमरः ॥ एशा गाणक्रेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाङ्कं टङ्ककादिवित्तं तस्य मोषणशीलः कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किं चित्तया चोपकरणं भवति । तदत्र कशोक्ता । कशा चाश्वताड़नी । चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । “मच्छं शुष्कमाँसम्' इत्येके । लाशिका नर्तकी। णिण्णाशा निम्ननासा । कुलणाशिका कुलं कुलं वंशस्तन्नाशयति पातियजननात् । ‘णीशाशा' इति पाठे नि:खानामाशा (?) । कुलनाशिकेत्यर्थः । अवशिकाऽनायता दानेनापि कस्याप्यायत्ता न भवति । कामस्य मञ्जूषिका पात्रविशेषः। कन्दर्पभाजनमिव, वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः ।
पाडा०-१ निरुन्ध्यां