धेलाय कीदृशो भवेत् । अर्थ एष स नवबलीव इव मण्डितो इक्षिणी दिशं नीयते ।। अथ किंनिमित्तं मदीयायाः प्रासादबालाअप्रतालिकायाः समीप घोषणा निपतिता, निवारिता च ।। कथं स्थावरकबेटोऽपि नास्तीह ? । मा नाम तेनेतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद्यावदेनमन्विष्यामि ।
( इयवतीर्योपसर्पति )
चेटः-( दृष्ट्वा ) भश्टालका ! एशे शे आगदे । [भट्टारकाः ! एष स आगतः ।]
चाण्डाली----
ओशलध देध मग्गं वाले ढकेध होध तुण्ही । |
[ अपसरत दत्त मार्ग द्वारे पिधतं भवत सुष्णीकाः ।। |
शकारः-अले अले । अंतलं अंतलं देध । (उपसृत्य ) पुश्तका थावलका चेडा ! एहि गच्छम्ह । [ अरे अरे, अन्तरमन्तरं दत्त । पुत्रक स्थावरक चेटक ! एहि गच्छावः ।]
चेटः–ही ही, अणज्ज ! वशंतशेणियं मालिअ ण पलितुश्टेशि है। शेपद पणइजणकम्पपादचं अज्जचालुदत्तं मालइदं ववशिदेशि ? । [ ही ही, अनार्य ! वसन्तसेनां मारयित्वा न परितुष्टोऽसि ? सांप्रत प्रणयिजन- कल्पपादपमार्यचारुदत्तं मारयितुं व्यवसितोऽसि ।।]
शकारः---ण हि लअणकुंभशलिशे हग्गै इश्थिमं वावादेमि । [न हि रत्नकुम्भसदृशोऽहं श्रियं व्यापादयामि ।।
सर्वे---अहो, तुए मारिदा। ण अज़चारुदत्तेण । [ अहो, त्वया भारता, में आर्यधारुदत्तेन ।]
वृषभ इव मण्डितः । वृषभशब्दः संभवृन्नपि शकारभाषात्वस्यक्तः । कडे भवी- अदि कुतो भविष्यति । ओशलधेति । गाथा । उत्सर्पत ददत मार्ग द्वारे 4