पृष्ठम्:मृच्छकटिकम्.pdf/२८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
दशमोऽङ्कः

जानीहि वावकिन्विदमिति । विषमभरक्रान्तेद वसुंधरा एकवासोन्नतोञ्जयिनी वर्तते ।]

 चाण्डालः---इमं अ पच्छिम घोशणट्ठाणं, ता तालेध डिंडिमं । उग्धोशेध घोशणं । ( तथा कृत्वा ) भो चालुदत्त ! पडिवालेहि । मा भाआहि, लहुं ज्जेव मालीअशि ! [ इदं च पश्चिमं घोषणास्थानम् , तत्ताडयत डिण्डिमम् । उद्घोषयत घोषणाम् । भोश्वारुदत ! प्रतिपालय । मा भैः, शीघ्रमेव मार्यसे ।।

 चारुदत्तः–भगवत्यो देवताः ।।

 भिक्षुः---( श्रुत्वा, ससंश्रमम् ) उवाशिके ! तुम किल चारुदत्तेण मालिदाशि चि चालुदत्तो मालिदुं णीअदि । [उपासिके ! त्वं किल चारु- दत्तेन मारितासीति चारुदत्तो मारयितुं नीयते ।]

 वसन्तसेना-( ससंभ्रमम् ) हद्धी हद्धी, कधं मम मंदभाइणीए. किदे अज्जचारूदत्तो वावादीअदि ।। भो ! तुरिदं तुरिदं आदेसेहि मग्गं । [ हा धिक् हो धिक्, कथं मम मन्दभागिन्याः कृत आर्यचारुदत्तो व्यापाद्यते ? । भोः ! त्वरितं त्वरितमादिश मार्गम् ।

 भिक्षुः--तुवलदु तुवलदु बुद्धोवाशिआ अज्जचालुदत्तं जीअंतं शमश्शाशिदुं । अज्जा 1 अंतलं अंतलं देध । [त्वरतां त्वरतां बुद्धोपासिकार्यचारुदत्तं जीवन्तं समाश्वासयितुम् । आर्याः ! अन्तरमन्तरं दत्त । ]

 वसन्तसेना---अंतरं अंतरं । [ अन्तरमन्तरम् ।]

 चाण्डालः-अज्जचालुदत्त ! शमिणिओओ अवलज्झदि । ता शुमलेहि जं शुमलिदव्वं । [ आर्यचारुदत्त ! स्वामिनियोगोऽपराध्यति । तस्मर यत्स्मर्तव्यम् ।]


आअट्टिए इति । उद्गीतिः । आकर्षितः सरोषम् । मुष्टौ त्सरौ । मुष्टिना गृही-