( चारुदतः 'प्रभवति-' [१०॥३४] इत्यादि पुनः पठति )
भिक्षुर्वसन्तसेना च–{ दृष्ट्वा ) अज्जा ! मा दाय मा दाव । अज्जा ! एसा अहं मंदभाइणी, जाए कोरणादो एसो वावादीअदि । [ आयः ! मा तावन्मा तावत् । आर्याः ! एषाहं मन्दागिनी यस्याः कार- मादेष ब्यापाद्यते ।।
चाण्डालः-( दृष्ट्वा)
उण तुलिदं पशा अंशपडतेण चिउलभालेण । |
[का पुनस्त्वरितमेषांसपतता चिकुरभारेण । |
वसन्तसेना–अज्जचारुदत्त ! किं गेदं ? । [ आर्यचारुयुत्त ! किं, न्विदम् १ ।]( इत्युरसि पतति )
भिक्षु?--अज्जचालुदत्त 1 किं खेदं ?। [ आर्यचारुदत्त ! किं न्वि- वम् ? । ] ( इति पादयोः पतति )
चाण्डाल— सभयमुपसृत्य ) कर्ध वशंतशेणा ।। णं खु अम्हेहिं शाहु ण बावादिदे । [ कथं वसन्तसेना ? । ननु खल्वस्माभिः साधुनै व्यापादितः ।।
भिक्षु---( उत्थाय ) अले, जीवदि चालूदते । [अरे, जीवति चारुदत्तः ।]
चाण्डाल--जीवदि वश्शशदं । [ जीवति वर्षशतम् ।
वसन्तसेना--( सहर्षम् ) पञ्चुज्जीविदम्हि । [ प्रत्युजीवितास्मि ।]
का उणेति । गाथा । का पुनस्त्वरितमंसे पतता चिकुर्भारेण । मा मेति व्याहरन्स्युत्थितहस्तेत एति ॥ ‘उच्छिषअ ( है ) त्था' इति पाठे उच्छूितह- पाठा०-- तुलिदं का उण एशा अंश. --- --