मृच्छकटिकस्याङ्कक्रमेण
..कथा वस्तु
शूद्रकनृपतिविरचितं शृङ्गाररसप्रधानं दशावनिबद्धं मृच्छकटिकं नामेदं
प्रकरणम् । अस्मिन् मालवेप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपरा.
भिधोजयिनीवास्तव्ययोर्वसन्तसेनाचारुदत्तयोः परस्परानुरागो निपुणतरं
धर्णितो वरीवति ॥
तत्र तावत् प्रथमेऽके .
जूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृ-
काभ्यो बलिमुपहर्नु पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले
वसन्तसेनाशकया संस्थानकशकारनिगृहीता रदनिका प्रेक्ष्य विटेन सविन-
यमनुनीयेतदनिवेदयितुमनीकारितात्प्रतिनिवस्य "अस्माभिरभिसार्यमाणा
वसन्तसेना भवनवन प्रविष्टा, यदि तामर्पयसि तदा मैत्री, अन्यथा-
ऽऽमरणवैरम्" इति राष्ट्रियोक्ति निवेदयतो मैनेयास्सेयमिति श्रुत्वा रनभाण्ड
निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमोपनिधिकं रक्षितुं विदूष.
कायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्त इति प्रदर्शितम् ॥
द्वितीयेऽङ्के
वसन्तसेना मदनिकया थारुदत्तमेवानुचिन्तयन्ती, धूते दशसुवर्णहारणाव
पलास्य जीर्णदेवालये गरवा देवप्रतिमारूपेणावस्थितस्य, तमनुसरन्या
सभिक-बूतकराभ्यां धूतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य,
तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी अपूर्व
पलायितस्थ, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञात-
पूर्वचारुदत्तसेचकस संवाहकस्वार्थे द्वारवाहिजतुष्पथावस्थितमाथुराय
निजरुक्मवख्यं दत्वा, कर्णपूरकालिजभुजविक्रमकृतकरिवमनलब्धं परि-
वोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तमै
दत्वा च स्वसहननिकटमार्गेण स्वभवनं गच्छन्तं बारुदस निरीक्षितुमुदा-
लिन्दमारोहवीत्ययमों विनिषद्धः॥
पृष्ठम्:मृच्छकटिकम्.pdf/३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
