पृष्ठम्:मृच्छकटिकम्.pdf/४१

पुटमेतत् सुपुष्टितम्
३१
प्रथमोऽङ्कः

(प्रविश्य )

 विदूषकः— ही ही भोः, पदोसमंदमारुदेण पशुबंधोवणीदस्स विअ छागलस्स हिअअं, फुरफुराअदि पदीवो । ( उपसृत्य रदनिकां दृष्ट्वा ) भो रदणिए ! [ आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनी- तस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके ! ]

 शकारः— भावे भावे ! मणुश्शे मणुश्शे । [भाव भाव ! मनुष्यो मनुष्यः । ]

 विदूषकः— जुत्तं पणेदं, सरिसं ण्णेदं, जं अज्जचारुदत्तस्स दलिद्द- दाए संपदं परपुरिसा गेहूं पवेसिअंति। [युक्तं नेदम् , सदृशं नेदम् , यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । ]

 रदनिका — अज्ज मित्तेअ ! पेक्ख में परिहवं । [ आर्य मैत्रेय ! प्रेक्षस्व मे परिभवम् ।]

 विदुषक— किं तव परिहवो आदु अम्हाणं ।। { किं तव परिभवः अथवाऽस्माकम् ?।]

 रदनिका— णं तुम्हाणं ज्जेव्व । [ ननु युष्माकमेव ।]

 विदूषकः— किं एसो बलक्कारो ? । [ किमेष बलात्कारः १ ।

 रदनिका— अध इं । [ अथ किम् ।]

 विदूषकः— सच्चं । [ सत्यम् ।]

 रदनिका— सच्चं । [ सत्यम् ।

 विदूषकः— ( सक्रोधं दण्डकाष्ठमुद्यम्य ) मा दाव । भो, सके गेहे कुक्कुरो वि दाव चंडो भोदि, किं उण अहं बम्हणॊ । ता एदिणा


‘छल्लि' इति पाठेऽपि शरो दध्र उपरिभागः ॥ इयमिति ॥ ४३ ।। ‘ही ही भो’ इति परितोषे । पशुबन्धोपनीतस्यॆव छागलस्य हृदयं फुरफुरायति अत्यर्थ प्रकम्पते प्रदीपः ॥ जुत्तं ण्णॆदं। नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो । किं प्रश्ने। किमेष बलात्कारः? । ॥ मा तावत् । स्वकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति। ता ततः । एतॆनास्मादृशजनभागधॆयवक्त्रॆण दण्डकाष्ठॆन दुष्टस्येव; कृतद्वेषस्य वैरिणॊ


मृ ३