पृष्ठम्:मृच्छकटिकम्.pdf/४९

पुटमेतत् सुपुष्टितम्
४१
प्रथमोऽङ्कः

 चेटः—ता गेण्हदु भश्टके अशिं। [तद्गृह्णातु भट्टारकोऽसिम्।]

 शकारः—तव ज्जेव्व हत्थे च्यिश्टदु। [तवैव हस्ते तिष्ठतु।]

 चेटः—एशे भश्टालके। गेण्हदु णं भश्टके अशिं। [एष भट्टारकः। गृह्णात्वेनं भट्टारकोऽसिम्।]

 शकारः—(विपरीतं गृहीत्वा)

णिव्वक्कलं मूलकपेशिवण्णं खंधेण घेत्तण अ कोशशुत्तं।
कुक्केहिं कुक्कीहिं अ बुक्कअंते जधा शिआले शलणं पलामि॥५२॥

[निर्वल्कलं मूलकपेशिवर्णं स्कन्धेन गृहीत्वा च कोशसुप्तम्।
कुक्कुरैः कुक्कुरीभिश्च बुक्क्यमानो यथा शृगालः शरणं प्रयामि॥]

(परिक्रम्य निष्क्रान्तौ)

 विदूषकः—भोदि रदणिए! ण हु दे अअं अवमाणो तत्थभवदो चारुदत्तस्स णिवेदइदव्वो। दोग्गच्चपीडिअस्स मण्णे दिउणदरा पीडा हुविस्सदि। [भवति रदनिके! न खलु तेऽयमपमानस्तत्रभवतश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति।]

 रदनिका—अज्ज मित्तेअ! रदणिआ खु अहं संजदमुही। [आर्य मैत्रेय! रदनिका खल्वहं संयतमुखी।]

 विदूषकः—एवं राणेदं। [एवमिदम्।]

 चारुदत्तः—(वसन्तसेनामुद्दिश्य) रदनिके! मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः। ततः प्रवेश्यतामभ्यन्तरमयम्। अनेन प्रावारकेण छादयैनम्। (इति प्रावारकं प्रयच्छति)


गृहातु भट्टारकोऽसिम्॥ तवैव हस्ते तिष्ठतु॥ एषोऽसिः। भट्टारकः स्वामिकः। गृह्णात्वेनं भट्टारकोऽसिम्॥ णिव्वक्कलमित्यादि। उपजातिच्छन्दसा। निर्वल्कलं मूलकपेशिवण्णं। पेशी त्वक्। मूलकत्वग्वर्णम्, आलोहितमित्यर्थः। स्कन्धेन गृहीत्वा च कोशीषु सुप्तम्। अल्पार्थे स्त्रीत्वम्। कोशावस्थित-


पाठा—१ समयः शीतार्तो.