पृष्ठम्:मृच्छकटिकम्.pdf/७३

पुटमेतत् सुपुष्टितम्
६५
द्वितीयोऽङ्कः

 द्यूतकरः----भट्टा जावदेव अम्हे दद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कंतो । [ भर्तः ! यावदेव वयं दर्दुरेण कलहायितास्तावदेव स पुरुषोऽपक्रान्तः ।]

 माथुरः–तस्स जूदकलस्स मुट्टिप्पहालेण णासिका ' भग्गा आसि । ता एहि, रुहिरपहं अणुसरेम्ह । [ तस्य द्यूतकरस्य मुष्टिप्रहारेण नासिका भग्नासीत् । तदेहि, रुधिरपथमनुसरोवः]

( अनुसृत्य )


 द्यूतकरः–भट्टा | वसंतसेणागेह पविट्टो सो । [ भर्तः ! वसन्तसेनागृहं प्रविष्टः सः ।]

 माथुरः--भूदाइं सुवण्णाइं । [भू[१]तानि सुवर्णानि ।]

 द्यूतकरः--लाअउलं गदुअ णिवेदेम्ह । [ राजकुलं गत्वा निवेदयावः।]

 माथुरः–एसो धुत्तो' अदो णिक्कमिअ अण्णत्त गमिस्सदि । ता उअरोधेणेव्व गेण्हेम्ह । [ एष धूर्तोऽतो निष्क्रम्यान्यत्र गमिष्यति । यदुपरोधेनैव गृह्वीवः । ]

( वसन्तसेना मदनिकायाः संज्ञां ददाति )

 मदनिका--कुदो अज्जा ? को वा अज्जो ? कस्स वा अज्जा ? । किंवा वित्तिं अज्जो उक्जीअदि ? कुदो वा भअं ।। [कुत आर्यः १ को वार्यः  ? कस्य वार्यः ? कां वा वृत्तिमार्य उपजीवति ? कुतो वा भयम् ? ।]  संवाहकः-शुणादु अज्जआ। अज्जए ! पाडलिउते मे जम्मभूमी । गहवइदालके हग्गे । संवाहअश्श-वित्तिं उवजीआमि । [ श्रुणोर्त्वार्या


मुष्टि प्रहारेण नासा भूमा। तदागच्छतु। चिरमेतदनुसरावः । एहि तावत् ॥ अदो अतः । निष्क्रम्यान्यत्र गमिष्यति । तदुपरोधेनैव गृह्णीमः । गृहपतेर्दारको-


टिप्प-- 1 भूतकालिकानीव गतानीति भावः

  1. 1 भूतकालिकानीव गतानीति भावः