पृष्ठम्:मृच्छकटिकम्.pdf/८

पुटमेतत् सुपुष्टितम्

मथुरः-समिको दुरोदरशालाध्यक्षः
द्यूतकरः
दर्दूरकः द्यूतचतुरौ
कर्णपुरकः-वसन्तसेनायाः सेवकः
अधिकरणिकः-उज्जयिन्या न्यायाधीशः
श्रेष्ठिन्-न्यायालयस्थो व्यवहारनिपुणो राजपूरुषः
कायस्थः-न्यायालयस्थो व्यवहारलेखक:
शोधनकः-न्यायालयस्थो राजपुरुषः बेलिफ्' संज्ञकः

-स्त्रियः-


धूतावधूः - आर्यचारुदत्तस्य पाणिगृहीती
वसन्तसेना--सुखविलाससंजुष्टा आर्यचारुदत्तस्य गुणैरनुरक्ता चारुदत्तस्याप्यतिप्रेयसी सद्गुणालंकृता गणिकाऽत्र नायिका
माता वृद्धा - वसन्तसेनायाः स्थविरा माता
मदनिका---वसन्तसेनायाः परिचारिका, शर्विलकस्यातिवल्लभा स्त्री,
यसन्तसेनाज्ञया या शर्विलकेन सममन्ते परिणीता
रदनिका-आर्यचारुदत्तस्य गृहपरिचारिका
चेटी-वसन्तसेनाया अन्या परिचारिका

रङ्गेऽनुपस्थितानामत्र नामनिर्दिष्टपात्राणां परिचयः
पालकः--अवन्तीनृपः, य आर्यकेण व्यापादितः
रेभिलः-सङ्गीतवाद्यनिपुणः
सिद्धः-आर्यकस्य राज्यारोहणादिभविष्यादेष्टा

स्थलपरिचयः


अवन्तीनगरी तदुपनगराणि च