मथुर:-समिको दुरोदरशालाध्यक्षा
कर्णपुरका-वसन्तसेनायाः सेवक
अधिकरणिकः-उज्जयिन्या न्यायाधीशः
श्रेष्ठिन्-न्यायालयस्थो व्यवहारनिपुणो राजपूरुषः
कायस्थ:-न्यायालयस्थो व्यवहारलेखक:
शोधनकः-न्यायालयस्थो राजपुरुषः बलिए' संज्ञक
-स्त्रियः-
आर्यचारुदत्तस्य पाणिगृहीती
घसन्तसेना--सुखविलाससंजुष्टा आर्यचारुदत्तस्य गुणैरनुरका चारुदस-
स्याप्यतिप्रेयसी सद्गुणालंकृता गणिकाऽत्र नायिका
माता वसन्तसेनायाः स्थविरा माता
मदनिका---वसन्तसेनायाः परिचारिका, शर्विलकस्यातिवल्लभा सी,
यसन्तसेनाज्ञया या शर्विलकेन सममन्ते परिणीता
रदनिका-आर्यचारुदत्तस्य गृहपरिचारिका
चेटी-बसन्तसेनाया अन्या परिचारिका
रङ्गेऽनुपस्थितानामत्र नामनिर्दिष्टपात्राणां परिचयः
पालक:--अवन्तीनृपः, य आर्यकेण व्यापादितः
रेभिला-सङ्गीतवायनिपुणः
सिद्धा-भार्यकस्य राज्यारोहणादिभविष्यादेष्टा
- स्थलपरिचयः
अवन्तीनगरी तदुपनगराणि च
पृष्ठम्:मृच्छकटिकम्.pdf/८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
