पृष्ठम्:मृच्छकटिकम्.pdf/८४

पुटमेतत् सुपुष्टितम्
७६
मृच्छकटिके

 कर्णपूरकः--आं, सोहदि अज्जआए पावारओ । [ आं , शोभत आर्यायाः प्रावारकः । ]

 वसन्तसेना--कण्णऊरअ ! इदं दे पारितोसिअं। [कर्णपूरक ! इदं ते पारितोषि[१]कम् । ] ( इत्याभरणं प्रयच्छति ) ।

 कर्णपूरकः-( शिरसा गृहीत्वा प्रणम्य च ) संपदं सुट्टु सोहदि अज्जआए- पावारओ । [ सांप्रतं सुष्टु शोभत आर्यायाः प्रावा[२]रकः । ]

 वसन्तसेना--कण्णऊरअ ! एदाए वेलाए कहिं अज्जचारुदत्तो ? । [ कर्णपूरक ! एतस्यां वेलायां कुत्रार्यचारुदत्तः ? ।]

 कर्णपूरकः--एदेण ज्जेव मग्गेण पवुत्तो गेहं । [ एतेनैव भार्गेण प्रवृत्तो गेहम् ।

 वसन्तसेना-हञ्जे ! उवरिदणं अलिंदअं आरुहिअ अज्जचा- रुदत्तं पेक्खेम्ह । [ चेटि ! उपरितनम[३]लिन्दकमारुह्मार्यचारुदत्तं पश्यामः । ]

( इति निष्क्रान्ताः सर्वे )

इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः।


परामुसिअ परामृश्य । आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृश्चलितः ॥ {{c|इति घृतकरसंवाहको नाम द्वितीयोऽङ्कः ।}



टिप्प० -


  1. गजवृत्तान्तेन चारूदत्तप्रावारकव्यतिकरेण च परितोषः।
  2. 2. व्यजितश्चानेन चारुदत्तानुरागः।
  3. 3. अलिन्दक नाम बहिर्द्वारप्रकोष्ठः ।