पृष्ठम्:मृच्छकटिकम्.pdf/९०

पुटमेतत् सुपुष्टितम्
८२
मृच्छकटिके

 चेटः- अज्जमित्तेअ ! तधा वि धोइश्शं । ( तथा कृत्वा) अज्जमित्तेअ! एदं तं शुवण्णभंडअं मम दिवा, तुह लत्तिं च । ता गेण्ह । [ आर्यमैत्रेय ! तथापि धाविष्यामि । आर्यमैत्रेय ! एतत्तत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च, तद्गृहाण । ] ( इति दत्त्वा निष्क्रान्तः )

 विदूषकः-( गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि । भो वअस्स ! अव्भंतरचतुस्सालअं पवेसआमि णं । [ अद्याप्येतत्तिष्ठति । किमत्रोज्जयिन्यां चौरोऽपि नास्ति, य एतं दास्याःपुत्रं निद्राचौरं नापहरति । भो वयस्य ! अभ्यन्तरचतुःशालकं प्रवेशयाम्ये[१]नम् ।

 चारुदत्तः-

अलं चतुःशालमिमं प्रवेश्य प्रकाश[२]नारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ! तावद्यावन्न तस्याः खलु भोः समर्प्यते ७

( निद्रां नाटयन्, 'तं तस्य स्वरसंक्रमम्[३]म्-'(३॥५) इति पुनः पठति )

 विदूषकः- अवि णिद्दाअदि भवं १ । [ अपि निद्राति भवान् ? । }

 चारुदत्तः- अथ किम् ।।

इयं हि निद्रा नयनावलम्बिनी ललाटदेशदुसर्पतीव माम् ।।
अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥

 विदूषकः- ता सुवेम्ह । [ तत्स्वपिवः । ] ( नाट्येन स्वपिति )

( ततः प्रविशति शर्विलकः )


देमि ददामि ( १ ) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (?) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति । मनुष्यसत्त्वं नृसत्ता. । मनुष्यमिति


टिप्प-1 । 2 ।

३ । 4 निशीथसमये ।


  1. अलंकारमित्यर्थः
  2. वसन्तसेनथा न्यासरूपेण स्थापित इति भावः
  3. इदं गायनानुध्यानमिति ज्ञेयम्