पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/27

पुटमेतत् सुपुष्टितम्

हस्त इति । अनेन श्लोकेन शरद्धेमन्तशिशिरवसन्तग्रीष्मप्रावृषां षष्णामृतूनां लिङ्गभूतैरसाधारणैः पुष्पैरलकायां युगपदेव प्रवृत्तिरुक्ता । तद्यथा – हस्ते लीलाकमलमित्यत्र शरल्लिङ्गेन कमलेन शरत्कालस्य सन्निधिरुक्ता । अलकं वालकुन्दानुविद्धमित्यपपाठः । अलकशब्दस्य पुल्लिङ्गत्वात् । ‘अलकाश्चूर्णकुन्तला’ इत्यमरः । अलके बालकुन्दानुवेध इति पाठः । अस्मिन् पाठे रीतिभङ्गश्च न भवति । कुन्देन हेमन्तसंनिधिरुक्तः । ननु

"निषिञ्चन् माघवीवृत्तिं कुन्दशेषं च वर्धयन्"

इत्यत्र वसन्तात् प्राचीनस्य शिशिरस्य लिङ्गं कुन्दमिति प्रतीयते । कथं हेमन्तस्य लिङ्गमित्युक्तम् । उच्यते । हेमन्तशिशिरयोर्द्वयोरपि लिङ्गं कुन्दम् । हेमन्ते प्रादुर्भवति शिशिरे प्रौढीभवतीति विशेषः । अत एव बालकुन्दानुवेध इति बालशब्दः प्रयुक्तः । नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीरिति सप्तम्यन्तः पाठः । आनने कान्तिलोध्रप्रसवरजसा पाण्डुतां नीतेत्यर्थः । लोध्रपुष्पं हि शिशिरस्य लिङ्गम् । तथा माघकाव्ये शिशिरवर्णने – "अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः" (स० ६. श्लो० ६४) इत्यादि । चूडापाशे नबकूरवकं, चूडापाआशे शिखाकलापे । ‘शिखा चूडा केशपाश’ इत्यमरः ।[१] नवकुरवकं हि वसन्तलिङ्गम् । उक्तं च ‘अग्रे स्त्रीनखपाटलं कुरवकम्’ इति । चारु कर्णे शिरीषं, शिरीषं हि ग्रीष्मस्य लिङ्गम् । उक्तं च –

"स्वेदानुविद्धार्द्रनखक्षताङ्के सन्दष्टभूयिष्ठशिखं कपोले । च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात" ॥

इति । त्वदुपगमजमित्यनेन नीपस्य वर्षालिङ्गत्वं प्रतीयते । वधूनां स्त्रीणाम् । ’वधूर्जाया स्नुषा चे’त्यमरः । त्वदुपगमजं यत्र नीपमिति मेघसंबन्ध उक्तः ॥२॥ –-

उत्तरसन्देशः

४५


यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि

ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं

त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥३॥

यस्यामिति । सितमणिः स्फटिकमणिः । स्फटिकमणीनां प्रसादवत्तया रात्रिषु प्रतिबिम्बातिशयः सम्भवतीत्पनुसन्धेयम् । आसेवन्ते आदृत्य सेवन्ते । त्वद्गम्भीरध्वनिषु अनेन मेघम्बन्ध उक्तः । पुष्करेषु वाद्यभाण्डमुखेषु ।

"द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाडासुखे । अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम्" ॥

इति भट्टहलायुघः । आहतेषु वाद्यमानेषु ॥३॥

[२][मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि-

र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः॥]
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
विद्युद्दीप्रानभिमुखमपि प्राप्य रत्नप्रदीपान्

ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः॥४॥

नीवीति । बिम्बाधराणां बिम्बफलमिवाधरो यासां ता विम्बाधरा इति स्त्रीणां नामधेयम् । अनिभृतकरेषु व्याप्रियमाणकरेषु । आक्षिपत्सु अहितस्तु । विद्युद्दीप्रानिति पाठः । त्वदीयविद्युत्तुल्यानि-

  1. १. 'रः । कु' क. पाठः
  2. *अव्याख्यातत्वन्मेघसम्बद्धार्थाप्रतिपादकत्वाच्च श्लोकोऽयं नूनं प्रक्षिप्तः, मल्लिनाथेन तु व्याख्यातः ।