एतत् पृष्ठम् परिष्कृतम् अस्ति

लढवली -- समानलल्यबाघाविञानाय करणसुत्रं वृत्टदूयम् समानलन्बस्य चतुभुेजस्य मुखोनभूमिं पोरकल्प्य भूमिम् भुजौ भुजौ इयववदेव साध्ये तस्या मघवे श्रमितिस्ततश्च ॥ ३० ॥ आबाधयोना चतुरस्त्रभूमि- स्तक़स्बधरैभ्यपदं श्रुतिः स्यात् । समिक्षी बुदः कुयॊगा शुदन्यःसंसृतिरांधकर स्य ॥ ३१ ॥


                 उदाहरणम् ।


द्विपञ्चन्मितयैकचत्वरिंशम्मित भुजौ । मुखं तु पञ्चविंशस्य तुल्यं षष्टश्च मही क्रिस ॥ १ ॥ अतुल्यम्बकं क्षेत्रमिदं पूर्वंरुदङ्क्षम् । षट्पञ्चाशत् त्रिविष्टश्च निधते ॥थतीि । कथं तत्रापरौ ब्रूहि स्खलदस्त्रं च तच्छुती ॥ २ ॥


न्यसः | अत्र स्क्रुइक्कतें त्रिषष्टिमिदं श्वस्य अतः अर्थः कणः ५६ अथ यञ्चशस्थाने इनिशमितं क ३२ प्रकटश्च प्राग्वत्साव्यतानये कर्णः|

तं करणीखण्डद्वयं ६२३ । २७००४ । अनयोर्गुलया २४३६ ॥ ३९ ५१३वें ? रैक्यं द्वितीयः कर्णः ७६९षं । २८५

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१०३&oldid=399352" इत्यस्माद् प्रतिप्राप्तम्