एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीगुरुचरणकमलेम्बो नमः ।

लीलावती ।

प्रीति भक्तजनस्य यो जनयते विघ्नं विनिनन् स्मृत- स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतङ्गाननम् । पार्टी सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुट संक्षिप्ताक्षरकोमलामलपदैलालित्य लीलावतीम् ॥ १ ॥

घराटकानां दशकद्वयं (२०) यत् सा काकिणी ताश्च प्रणश्चतस्रः | ते षोडश द्रम्म इहावगम्यो द्रस्मैस्तथा गोडशभिश्च निष्कः ॥ २ ॥

तुल्या यवास्थां कथिताऽत्र गुञ्जा वह्नस्त्रिगुञ्जो धरणं च तेऽष्टौ || गद्याणकस्तद्वयमिन्द्रतुल्यै- (१४) र्वल्लैस्तथैको घटकः प्रदिष्ठः ॥ ३ ॥ दशार्धगुञ्ज प्रवदन्ति मार्ग माषाहयैः षोडशभिश्च कर्षम् । कर्णैश्चतुर्भिध पलं तुलाज्ञाः कर्ष सुवर्णस्य सुवर्णसंज्ञम् ॥ ४ ॥ यवोदरकुलभसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्मिः । हस्तैर्भिर्भवतीह दण्डः क्रोशः सहस्रहितयेन तेषाम् ॥ ५ ॥ स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः । निवर्त्तनं विशतिवंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् ॥ ६ ॥ इस्तोन्मितैर्विस्तृतिदैर्ध्य पिण्डैर्यद् द्वादशास्त्रं घनहस्तसंज्ञम् । धान्यादिके यद् धनहस्तमानं शास्त्रोदिता मागघखारिका सा ॥ ७ ॥ द्रोणस्तु खार्याः खलु षोडशांशः स्यादादको द्रोणचतुर्थभागः । प्रस्थश्चतुर्थाश इहाढकस्य प्रस्थाधिराद्यैः कुडवः प्रदिष्टः # ॥ ८ ॥ शेषाः कालादिपरिभाषा लोकतः प्रसिद्धा ज्ञेयाः । इति परिभाषा | यां देवाः समुपासते हरिहरब्रह्मादयः सर्वदा स्वस्वीफलाये त्रिजगतानाधारभूतां शिवाम् । भक्तत्राणपरी वरामभयदामुमादितारां हि तां नत्वा विज्ञमनोरमां प्रकुरते लीलावतीवासनाम् ॥

  • पादोनगद्याणकतुल्यततुल्यैः कथितोऽत्र सेरः |

मणाभिधानं खयुगे – (४०) व सेरैर्धान्यादितौल्येषु तुरुष्कसंज्ञा ॥१॥ दु (१९२ ) संख्यैर्घटकैश्च सेरस्तैः पञ्चभिः स्याद्धटिका च ताभिः । मणोऽष्टभिस्त्वालमगीरशाह संज्ञा निजराज्यपूर्षु ॥ २ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१२&oldid=398988" इत्यस्माद् प्रतिप्राप्तम्