एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ <89थ खतGयवहारे करणसूत्रं स्याद्धय गणयित्व विस्तारं बहुषु दैथानेषु तद्युतिर्भाग्र ! स्थानकमियाथा सभमितियं दैघ्र्ये च बेधे च J १ ॥ क्षेत्रफलं वेधगुणं खाते बन हस्तलय स्यात् । उदाहरणम् । भुजचक्रतया दैवें दशेशrफंकरैर्मितम् । त्रिषु स्थनेषु षट्पञ्चसप्तहस्ता = विस्तृतिः ॥ १ = यस्य खातस्य बेधोऽपि द्विचतुस्त्रिकरः सखे तत्र खाते कियन्तः स्युर्धनहस्ताम् प्रचक्षत्र में ! ३ ॥ तत्क्षेत्रदर्शनम् ।


१ ० अत्र सममितिकरणेन विस्तारे हस्ताः ६ । वैधर्ये ११ ।। वेधे च ३ । तथा कृते क्षेत्रदर्शनम् । ९ २ व१३ ११ अशोपपत्तिः । भुजचक्रविशिष्टस्थ क्षेत्रस्य फलानयनर्थं तत्र वधक्षेत्रस्यनेकेषु स्थानेषु दैत्रैविस्तृतिबेधन् गणयित्वा पृथक् पृथक् द्युतिमात्रं सापिसल्थ नलंख्यथः भजनेस सध्याभिप्रायिकं दैघ्र्यादिमानं स्थासदृशेन यत्सखाताभित्रै क्षेत्रमुत्पद्यते तनु वास्तवखमतस्य सममेव भवतीति रखशोणितेन स्फुटं गणिती विदाम् । परनेत्रं तदै स्याद्यदि क्षेत्रस्य कावपि सम्मुखभुजौ समानान्तररूपे भवेताम् । कथमन्यथाऽऽचा यक्त रीति; सङ्गच्छते दोषासुयुक्तसिद्धेः। तत्र तु यथोत्था सिद्धे समझतक्षेत्रे किञ्चिदन्तरमापततीति रेखागणितविद्भिः स्फुटमेव किमत्र ग्रन्थबाहुल्येनेत्युपपन्नं सर्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१२९&oldid=162545" इत्यस्माद् प्रतिप्राप्तम्