एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२५ लीलावती tतान्तरे करणसूत्रं स्खधंद्युतस् । मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतं पर्भिः ॥ २ ॥ क्षेऽफलं सससेवं वेधहतं वनफलं स्पष्टम् । संक्षघातफलदंशः सूर्यस्खाते फलं भवति ॥ ३ ॥ उदाहरणम् । भुखे शब्दहस्ततुल्यं विंस्तदैश्यै तु तले तदर्धम । यस्याः सखे शप्तकरश्च वेश्वः का खतसङ्ग्र व तत्र वाप्याम् ॥१॥ १२ मुखर्ज अफलम् १२०/ नल जम् ३०। तद्युतिजम् २७०/ एष- 9 मैक्यम् ४२० १ ५इंभि ( ६) र्हतं जो त समङ्गलम् ७० ॥ ये हतं | ज(तं बतफलं धनहस्तः ४४० ॥ द्वितीयोद्धहरणम् । तेऽथ तिग्मकरदुर्यचतुर्भजे च' किं स्यात् फलं नयमितः किल यत्र वेधः । वृत्ते तथैव दशविस्तृति पञ्च सूचीफलं वद तयोश्च पृथक् पृथकू मे ॥ २ 4 भुजः १२ ३ येशः । जतं यथोक्तकरणेन व्रत ९ २२ की घतहस्ताः १२४६ । सूक्षफलं ४३२ ३ ९ ३ ७ पुंसयालय नैयरलः यसः १० । वैधः ५ । अत्र स्तूपरिधिः ५ २ ५ ! इदमक्षेत्रफलम् ३१३७ १ त्रेधगुणं ३६५३ } जल निफलम् ६३५ } क्षमसूचीफलम् ४ ६ १० 2३१ । य स्थूलतफलम् ७ । स्वीफलं स्थूलं वा } ?” ° ! ३ ६ ३ इति व्यवहः समाप्तः !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३०&oldid=162546" इत्यस्माद् प्रतिप्राप्तम्