एतत् पृष्ठम् परिष्कृतम् अस्ति

५३२ == == = अथवा, कल्प्यते अकगच आयतक्षेत्रं तथा तदक्षभूतले चका चय सर रेखा या किल अक, गघ अनयोः प्रत्येकेन सह समानान्तरितऽस्ति । तदा अरुचथय घन क्ष्रेत्रस्य फलानयनर्थे तत्र तावत्कलप्यते अक, वा गघ == आवारक्षेत्रल्य दैघ्र्यम् == अ कग, वा अघ == ,, विस्त्रुति: == क

      चष  ==  दैघ्यसमानान्तरा रेखा   == रे 
      येधः = त्रे
 ततः , च प विन्दुभ्यामधारधारतलोपरि लम्बरूपयोर्व्दयोर्भुतलत्रेविघानेन पार्स्चे

तुल्यफलकं चथुर्भुजाधारं सूचोद्वयं तथा मध्ये समतलमस्त रुक्षेत्रं चोस्थध्यते तत्र सर्वेषां फल।नां योगो हि वास्तवाभीष्टक्षेश्नस्य फलं स्याद्विल्पतः -- सूर्यद्य श्य काल =क वे (अ - रे )/ ३ समतलमस्तकक्षे & फलम् = क वे रे / २ द्वयोर्योगेन-- अकशवषय क्षेत्रस्यफलम् = क वे (अ - रे )/३ + क वे रे / २

                 = क वे (२ अ +रे )/६

ऍतेन-"दैघ्र्येतुल्यान्तरा रेखा द्विघ्नदैर्घयुता हुता । वेधविस्त्रुतिघातेन षड्भक्ता स्याद्धनं फल मिति पध्यमुपपध्यते । अथ प्रकृतिरूपे खाते तदैच्र्य रखां मुखमैथं रेखायाः समानान्तरं कल्पयित्वा यथोक्त्या क्षेत्रविन्यासेन तादृशं क्षेत्रद्वयमुत्पद्यते । तत्रोः फलैक्यं वस्तवखातस्य फलं स्यादित्यः---

 प्रथमक्षेत्रस्यफलम् = वे वि (२ दै + दै') / ६ 
 द्वितीयनेत्रस्य फलम् =वे वि' (२ दै'+ दै ) / ६

द्रुयोर्योगेन ---- चा फ = वे/६ { वि (२ दै + दै') + वि' (२ दै'+ दै)}

    = वे/६ ( २ वि. दै + वि. दै' + २ वि' दै'+ वि'. दै)
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३२&oldid=399321" इत्यस्माद् प्रतिप्राप्तम्