एतत् पृष्ठम् परिष्कृतम् अस्ति

=वे/६(वि दै+ वि' दै' + वि दै +वि'दै'+वि. दै+ वि' दै ) = वे/६ { वि दै + वि दै' + ( वि + वि') (दै + दै')} = वे/६ ( सुफ + तफ + तध्युतिजफल ) उपपन्नम् । सूच्या घनफलसाधने तु अकऍ सूच्या अल वेधस्य न विभागं क्रुत्वा जातं प्रथमखण्डमानम् = वे/न, द्विख= २ वे/न एवं सर्वत्र । एवमेव सर्वेषां स्त्रण्डितक्षेत्रार्णा दैर्घ्यविस्त्रुतो प्रलाध्व क्रमेण क्षेत्र फलानि प्रक्षेप =मुफ / न२, द्विक्षेफ = मुफ४/न २ एवमि - त्यादि । ततो- वे/न अत्र वेधे क्रमेण घनफलानि-- प्रधफ = मुफ वे/न३ , मुफ ४ वे/ न३ =विफ, एवं सवषां घनफलप्तनीय योगः =मुफ वे/न३ ( १ + २+३+..... + न २ ) =मुफ वे । न २ * (२न +१) (२+१) न/६ =मुफ वे /न २*२ न २ +३ न + १ / ६ =मुफ.वे(१/३ +१ / २न+ २/६न२)•••(१} अन्न न मानं यथा यथा वर्धते तथा तधा गचए क्षेत्रमपचीयते था (१) समी करणगतं फलं वास्तवसूचीघनफळसन्नं भवति । एवं परमाधिकेऽनतससे स मने फलमन्त्रमपि वस्तवसूचीघनपफलमेव स्यात्तेन।त्र १ / २ न + १ / ६ न२=० सु थ फ़ = मुफ - वे /३ * उपपन्नं सर्वमाचयक्तम् ! इति लोलवतं वसन7य खातछयवहारः समाप्तः ।

  • अस्योपपत्तिस्तु क्षेत्रमित्यपिं भवतीति गणितज्ञः स्वयं विविच्य बोभ्यं प्रन्यवि

स्तरभयाद्यत्र प्रतिपादिता ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३३&oldid=399324" इत्यस्माद् प्रतिप्राप्तम्