एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्रोपपतिः । अत्राजन्यादौ परिधिदशांशादिको यो भवतीत्यत्र प्रत्य- क्षोपलब्धिरेव वासना । ततः स्थूल परिव्याननविडोमेन-

पप प = ७५ प व्याप व्यासः = = -स्वान्तराव, वतः क्षेत्रफ= २२ ३ ४ ३ ४ १२

ततः क्षेत्रफलशा सूच्या कारधान्यराशेः फ भवत्यतः-

प प बू.धाफ = १२.३ उरपन्नम्। ३६

श्रथ भित्यन्त कोण संलग्न राशिप्रमाणानयने

करणसूत्र वृत्तम् । द्विवेद विभागकनिघ्नात् तु परिधेः फलम् । भियन्ता कोणस्थराशेः स्वगुण माजितम् ॥ २ ॥

उदाहरणम् ।

परिधिभित्तिलग्रस्य राशेत्रिंशत्करः किल ।

अन्तःकोणस्थितस्यापि तिथितुल्यकरः सथे ॥ १ ॥ वहिष्कोणस्थितस्यापि पञ्चध्ननवसम्मितः । तेषामाचक्ष्व में क्षिप्रं धनहस्तान् पृथक् पृथक् ॥ २ ॥ श्रत्रापि स्थूलादिधान्यानां राशिमानावबोधनाय स्पष्टं क्षेत्रत्रयम् तत्रादावनधान्यशिमानावबोधकं क्षेत्रम् ।

न्यासः ।

न्यास:

अन्य १५ तुघ्नः ६० अपरा ४५ सत्रि- भागेक निधनः ६० । एषां येधः ६ एभ्यः फलंतुल्यमेतावत्य एय खार्यः ६०० । एतत्स्य- स्वगुणेन भक्तं जातं पृ- थक् पृथक् फलम् ३०० । १५० । ४५० ।

३०

अत्रायस्य परिधि (३०) विनिघ्नः ६०

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१३७&oldid=399279" इत्यस्माद् प्रतिप्राप्तम्