एतत् पृष्ठम् परिष्कृतम् अस्ति

उदाहरणम् ।

शोऽमालस्य सुमते दृष्टा किलाङ्गुला छायाभिमुखे करद्वयमले यस्तस्य देशे पुनः तस्यैवार्क मिताङ्गुला यदि तदा छायायान्तरं दीपौच्च्यं च कियद व्यवहति छायाभिघां वेत्सि चेत् ॥१॥

न्यासः ।

अत्र छायाप्रयोरन्तरम- ङगुलात्मकम् ५२ | छाये च १२। अनयोराया । इयमनेन ५२ गुणिता ४२६ | छायाप्रमा णान्तरेण ४ भक्ता लब्धं भृमा- नम् १०४ । इदं प्रथमच्छाया प्रदीपतलयोरतरमित्यर्थः । एवं द्वितीय च्छायायान्तरभूमानम्ः

राहु २२

शङ्कु ९२

१४६ः विभक्त इति जानुभयोऽपि दीपयंस ममेष हस्ताः ६३ ।

एवमित्यत्र छायाव्यवहारे त्रैराशिक कल्पनयाऽऽनयनं वर्तते । तथ था। प्रथम च्छायातो = द्वितीयच्छाया १२ यावताऽधिका तावता छाया- वयवेन यदि छायाग्रान्तरतुख्या भूर्लभ्यते तदा छायया किमिति एवं पृथक् पृथक् छायाप्रदीपतलान्तरप्रमाणं लभ्यते। ततो द्वितीयं त्रैराशिकम् यदि छायातुल्ते भुजे शंकुः कोटिस्तदा भृतुल्ये भुजे किमिति सन्धं दीप- कौच्यमुभयतोऽपि तुल्यमेव । एवं पञ्चराशिकादिकमखिलं त्रैराशिक कल्पनयैव सिद्धम् । यथा भगवता श्रीनारायणेन जननमरणक्लेशावहा रिणा निखिलजगजननैकवीजेन सकलभुवनभावनगिरिसरित्सुरनरसा- सुरादिभिः स्वमेदेरिदं जगद्व्याप्तं तथेदमखिल गणितजातं राशिकेन व्याप्तम् । यद्येवं तदुवहुभिः निकायाशङ्कया ।

यत्किञ्चिद्गुणभागहारविधिना वीजेन या गण्यते तत् त्रैराशिकमेव निर्मलधियामेवावगम्यं विदाम् ।

एतद्यपाऽस्मदादीधीवृद्धि युद्धया बुध- स्वद्भेदान् सुगमान् विधाय रचितं प्राज्ञः प्रकीर्णादिकम् ॥ ५ ॥ इति श्रीभास्कराचार्यविरचितायां लीलावत्यां द्वायाविकारः समाप्तः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४२&oldid=399270" इत्यस्माद् प्रतिप्राप्तम्