एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्रोपपतिः । अत्र करण्यते गव= छा, पष, द्विछा । तया वच = छायाप्रान्तरम्

| कक्ष = भूमि:- === या

A क

अत्र अक नगघ त्रिभुजयो: सजात्यत्वा- अनुपासेन-

ग घ

गए अक कछ = = कचधव = या अं गन

परन्तु अकच, मपच त्रिभुजयोः

साजात्यत:---

पच x भक

अक या =या:== एम पम पच

गघ या प्रछा या =या-अं= पच

.. द्विछा (या- अं) - प्रा. या

द्विछा. या -- विछा. अ = प्रछाया

.. या (द्विछा-प्रठा) = दिला. अं हिडा अं

. या = द्विद्या- प्रछा उपपन्नम् ।

अथ वा, म स्थानात् अब समान्तरी रेखां विधाय क्षेत्रमितेः षष्ठाध्यायेनोपपत्ति- रतीय सरला किमत्राव्यक्तकल्पनयेति सुधीभिर्विभाव्यम् ।

अथ कुट्टके करणसूत्रं वृत्तपञ्चकम् ।

भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ सम्भवे कुटुकार्थम् । येन च्छिन्नो भाग्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेव ॥ १ ॥ परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्त्तनं सः । तेनापवर्त्तेन विभाजितौ यौ तौ भाज्यहारौ दृढ़संज्ञकौ स्तः ॥ २ ॥ मिथो भजेत् तौ दृढभाज्य हारौ यावद्विभाज्ये भवतीह रूपम् । फलान्यथोऽधस्तदधो निवेश्यः क्षेपस्तदः शून्यमुपान्तिमेन ॥ ३ ॥ स्वो इतेऽस्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्मम् । ऊब्वों विभाज्येन देन तष्टः फलं गुणः स्यादधरो हरेण ॥ ४ ॥ एवं तदैवात्र यदा समास्ताः स्युर्लब्धयश्वेद्विपमास्तदानीम् । यदागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छे रमितौ तु तौ स्तः ॥५॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४३&oldid=399284" इत्यस्माद् प्रतिप्राप्तम्