एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहिता । १४१

तदा कुट्टकप्रश्नानुसारेण -

                 जाता बल्ली
                    ल
                    ल
                    ल
                    .
                    .
                    .
                    क्षे
                    ०

परन्त्वत्र क्षे = ०, अतो यथोक्त्या जातौ लब्धिगृणौ । ल= ० गु= ० एवमेव यत्र हस्तष्ठे घलक्षेपे शेषम् =०, तन्नापि यथोत्तया लब्धिगुणौ ल =० परमिह क्षेपतक्षलाभाव्या लब्धि’ रित्या

             गु =०  

दिन लब्धिः = ले

पुतेनोपपन्नं सर्वमाचार्योक्तम् ।

अथ सर्वत्र कुट्टके गुणलब्ध्योरनेकधादर्शनार्थे करणसूत्रं

               वृत्तार्धम् ।

इष्टाहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणाप्ती ॥ अस्योदाहरणानि दर्शितानि पूर्वमिति । अन्नोपपत्तिः । अत्र प्रागुक्तः (१) (२) समोकरणयोर्थोगेन-- हा (ल+इ.मा )= मा (गु+ इ हा ) + क्षे अत्र यदि ले= ल+ इ भा, गु=गु+इ हा तदा ह.ल = भार्गु + क्षे

 ∴ल= भा गु + क्षे / हा

एतेनोपपन्नं सर्वम् ।

        अथ स्थिरकुट्टके करणसूत्रं वृत्तम् ।

क्षपे तु रूपे यदि वा विशुद्धे स्यातां कमाद्ये गुणकारलब्धी । श्रभीप्सितक्षेपविशुद्धिनिघ्न्यौ स्वहारतष्टे भवतस्तयोस्ते ॥ १० ॥ प्रथमोदाहरणे दृढ़भाज्यहारयो रूपक्षेपयोर्न्यास्नः । भाज्यः १७ । हारः १५ । क्षेपः १। अत्र गुणप्ती ७ । ८ । एते त्विष्टक्षेपेण पञ्चकेन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५०&oldid=399169" इत्यस्माद् प्रतिप्राप्तम्