एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावति परन्यत्रैव (१) (२) क्षमीकरणाभ्य-- या = प्रल हा + पशे/प्रगु या=दिल हा + द्दिशे/द्दिगु प्रल हा + प्रशे /प्रगु = द्वि ल हा + द्वि शे/द्विगु प्रल.है - श्रो द्विल.हा -+ द्विशे समच्छेदीकृत्थ छेदगमेन प्रल• हा द्विगु + प्रशे द्विगु = द्विलमं प्रगु हा + द्विशे प्रगु समशोघनादिना - प्रल द्विगु द्विल प्रगु = द्वि शे प्रगु प्रको द्विगु /हा ऍतेन मिथो गुनगुणितयोः शेषयोरन्तरं यदि निरर्षे स्यातदा प्रश्नोऽ• खिलो भवत्यन्यथ खिल इति धीरैर्बहुर्विचेवनीयम् । इति लीलावतीवासनयां कुट्टकाध्यायः समाप्तः । ३ • अथ गणितषाशे निर्दिष्टाद्वै; संख्यय विभेदे करण्स्नं व्रुत्तम् । स्थानन्तमेकादिचयान्कघातः संख्याविभेद नियतैः स्युटैः । अङ्कलिल्यङ्ग्लमानिनः स्थानेषु युक्तो मितिस्संयुतेः स्यात् ॥१३ अत्रदः । द्विकाष्ठकाभ्यां त्रिनवकैच निरन्तरं इदिनवचनैः संख्याबिभेदः कति सम्भवन्ति तत्संख्यकैथलि पृथग्वाशु १॥ श्यालः । २१ ८ ! अत्र स्थाने २ । स्थानन्तभ्नेहादिव्यङ्कौ १ । २ । बातः २ । शञ्च जातौ मुख्यभेदौ २ । अथ स शत्र तऽङ्कक्षमाक्ष ३० निघूनुः २० । अङ्कमित्यानथ २ अक्तः १० 1 स्थानद्वये शुको जज्ञे संख्येचक्यम् । १३०। द्वितीयोद हरणे । न्यासः । ३ & । अनैकादिचयाङ्कः १ । २ । ३ । घातः ६ एतावतः लंघ्यभेदः घातः ६ऽङ्कसमस २० इतः १२० । अङ्कमिथ भक्तः ४० । स्थानत्रये युक्तो ज्ञातं संख्यैक्यम् ४४४० ।। तृतीथोदाहरणे न्यासः १ २ । ३ | ४ | ५ । ६ । ७। सा ; । एवमत्र संख्याभेदश्च घरिंशत्सहस्राणि शतत्रयं विंशतिश्च ४०३२० १ संख्यैक्यश्च चतुर्विंश

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५३&oldid=399395" इत्यस्माद् प्रतिप्राप्तम्