एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ लीलावती- _____________________________________________________________________________________‌ अथैतत्‌ प्रतीत्यर्थं प्रथक्‌ भेदानां विन्यासेन--

११११९ अत्र वास्तवभेदाः = ५ १११२८ “ “ =२० १११३३ “ “ =२० १११४६ “ “ =२० १११५५ “ “ =१० ११२३३ “ “ =६० ११३३५ “ “ =३० २२२२५ “ “ = ५ २२२३४ “ “ =२० २२२६१ “ “ =२० २२४४१ “ “ =३० २२३५१ “ “ =६० २२११७ “ “ =३० २११४५ “ “ =६० ३३३२२ “ “ =१० ३३३३१ “ “ = ५ ३३४२१ “ “ =६० ३४४११ “ “ =३०

                                                               ‌-------
                                                                 ४९५          
                                                               

अतः सर्वभेदयोगः = ४९५ एतेनपपन्नं “निरेकमङ्कैक्यमिदम् निरेकस्थानान्तमेकापचितं विभक्तम्। रूपादि- भिस्तन्निहतेः समाः स्युः संख्याविभेदा नियतेऽङ्कयोगे” इति। परन्त्वत्रेव साधितभेदेषु दश तथा दशतोऽधिका कापि संख्या मा भूदित्येतदर्थम् “नवान्वितस्थानकसंख्यकाया ऊनेऽङ्गयोगे कथितं तु वेद्य" मित्याचार्योक्तम् युक्तियुक्तमिति धीमद्विरवगन्तव्यम्। अथवा कापि क संख्या कतिविधैः प्रकारैर्विनिर्मीयत इति जिज्ञासायाम् तत्र तावत्कल्प्यते समीकरणम्- य^न + य^न+१ + य^न+२ + ...

    + (य^न + य^न+१ य^न + ...)^२
    + (य^न + य^न+१ य^न + ...)^३- ...... इत्या
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१६१&oldid=399299" इत्यस्माद् प्रतिप्राप्तम्