एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६

                            लीलावती -

भेदाः साध्यास्ते तु ख संज्ञकाः | अश्नापि प्रति भदे तिष्ठ ईदेवपु स्थानेषु नवसं. योगेनैकस्मिन् भेदे भेदाः--

 स्थ (स्था-१) (स्था-२)

= ‌------------------ यत्र स्थामन्त्रये स्थानीयसंख्या दश तथा दशतो-

     १. २. ३

अक्षिका वर्तन्ते ।

                    स्थ (स्था-१) (स्था-२)

अतस्तादृशाः सर्वे भेदाः = ------------------ ख२| एतन्मितान् भे.

                        १. २. ३ 

दान् प्रायुक्तभेदेषु विशोध्य शेष भास्करीयभेदेषु शोधनीयम् । एवमग्रेऽपि बोध्यम् । तथाकृते जातं वास्तव मेहमानम् = भास्करीयभेद-स्था-ख

                             स्थ (स्था-१) 
                          + -----------  । ख९
                                  |२
                            स्थ (स्था-१) (स्था-२) ख२
                                  |३ 
                            स्था (स्थ५-१ ) (स्था-३) ख३
                                  |४ 
                        . . . . . . . . इत्यादि ऐतेन ।

नवान्वितस्थानकसंख्यकातोऽधिकेऽयोगे कथयामि युक्तिम् । या भास्कराचार्यवरैर्हि भेदज्ञानाय नोक्ता पृथुताभयेन ॥ निरेकम क्यमिदं निरेकेत्याद्युक्तरीत्या प्रथमं विभेाः । साध्यास्ततो विशेोध्यास्तावत्रव प्रानवरहि यावत् ॥ नवात्पोषं हि ततः क्रमेण तत्तद्युतौ भास्कररी तितो ये । स्थानीयभेदाः प्रथमादिसंज्ञा स्तेचात्र भेदानवने प्रकल्पथाः ॥

         एकाद्येोत्तरा अङ्का इत्यादि प्रोक्तरीतितः । 
         स्थानतुल्यपदे मेदाने कादिस्थानजान् सुधीः ॥
         आनयेत्क्रमतस्तैस्तु प्रथमादिकसंज्ञकाः ।
         भेदा विनिहिताः कार्या स्तैख्नसहिताः किल ॥
         प्रथमादिक्रमेणैव पूर्वभेदाः सदा बुध |
         वास्तवं भेदमानं स्यादित्यूचुरधुनातना. ॥ *
         इति मदुक्तमुपपद्यते ।

  • उदाहरणम् । सप्तस्थानस्थितैरर्यद्यद्योगोऽब्धिसागराः ।
          कति संख्या विभेदाः स्युर्यदि वेत्सि निगद्यताम् ।

न्यासः । अत्राङ्केक्थन् । ४४ । स्थानसंख्या ७ । ततो निरेकम है क्यमिदमित्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१६५&oldid=399420" इत्यस्माद् प्रतिप्राप्तम्