एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ लीलावतो ( २ ) भाज्यः ९३४ भाजकः २४ = ३×२×४ (४)९३३ (३) २३३...२ (२) ७७...२ ३८..१ अत्र लब्धिः= ३८, शेषम् = २+२×४+१×४×३=२२ सर्वत्र तु-

वास्तवशेषमानम्= प्रशे + द्वेिशे• प्रहा + तृशे प्रहा. द्विता + •

भन्नोपपत्तिः । कलप्यते भाज्यः = अ, भाजकः= क। वा खण्डात्मको आजकः = ग×घ×च अत्र ग =प्रथमहारः= प्रहः घ = द्वितीहारः = द्विहा च=तृतीयहारः =तृहा इत्यदि— अत्र प्रथमं भाज्यो व भक्तों लठिधः = प्रल, शेषम्=प्रशे । तेन अः = प्रल • प्रहु + प्रशे। तथा प्रथमलविद्वितीयहारेण भक्ता लब्धिः= झिट,शेपमू = द्विशे । तेन प्रल = द्विह. द्विल + द्विशे । पुनरन्नपि द्वितीयलब्धिस्तृतीयहरभक्तालब्धिः = तूल, शेपम् = तृशे । एवम् ग्रेऽव्यवधेश्च । अतः द्विल = तृहा• तृल + तृशे। एभिस्थापनेन-- अ = तृल प्रहा .द्विहा तृहा + ठशे प्रहर द्विइ+ द्विशे प्रहा + प्रशे →→ ०१.१०.०००.... इत्वा— अत्र स्वरूपदर्शनेन स्पष्टमवगम्यते यत् अ यदि क वा प्रहा-द्विहा .तृहा अनेन विभज्यैते तदा लब्धिः= तुल तदा वास्तवशेपम् =प्रशे + द्विशै. प्रहा + तृशे प्रहा द्विहा शे+ ... .. इत्या = एतेन— रूपोनहर्सख्याकहराणामादितः क्रमात् । निहतिर्श्य तया गुण्यं स्वस्वशेपं ततो युतिः ॥ चास्तवं शेषमानं व्यापादीगणितरोतितः । अनेन प्रकारेण वास्तवं शेषमानसानीय राशिज्ञाने मदीयः प्रकारः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७५&oldid=399192" इत्यस्माद् प्रतिप्राप्तम्