एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ लीलावती <--- - - - - - - - - - - - - - "-- " --> • • • •q= * -- Sandhya Shree B N (सम्भाषणम्) ~

( २ ) ४४०११६०४ (२०९८
      ४
     ―――――――――――
  ४०९) ४०१६     
       ३६८१      
     ―――――――――――
  ४१८८) ३३५०४
        ३३५०४
     ―――――――――――
         ००

अतो मूलम् = २०९८

( ३ ) ३२२६६९४४१६ (५६८०४
      २५
     ―――――――――――
  १०६) ७२६
       ६३६
     ―――――――――――
 ११२८) ९०६९
       ९०६४
     ――――――――――― 
११३६०४) ४५४४१६
        ४५४४१६
     ―――――――――――
         ०००

अत्राऽपि मूलम् = ५६८०४ अधोलिखिताङ्कानां मूलानि कानीति । (१) ४९३७ २८४ उ ३ २२ २ (२) ८२२६४९०० ॐ ९०७२ (३) ३६०११ ७६ ९ ९६८४ ॐ ६ ० ०० ९२८ (४) २११०६६२४०००२ उ ५४३ ३०० (५९) १९ २ ४११७८७९०१९०९२१ ड १२ ३५९६ ६६५४९ (६) २३६१४४६८९ ७ ११३६ (७) २१२ २ ४४४९ उ ३ ६ ९७ अथ घनमूलानयनम् | अत्रापि लभत्रिधातश्च धन इति भस्कॉक्तय? सभन्न प्रयाण शशी घातस्तस्य धनशब्देनोच्यते । तक्ष्य भूर् बान्धं घनमूळ मिति । दानयज्ञार्थं वचनं पंचधा विभ्यस्यैझाथारम्भे स्थानद्वयान्तरिताङ्कोपरि विन्दुर्निवेश्यः श्यः । यत्संख्याकबिन्दवो भवन्ति तावत्य ए​व बलभूलेऽङ्कसंख्या जायन्त इति । अथान्त्याङ्के यस्य घनं शुश्रति तं विशोष्य शेपसधःस्थापघेत् । सा संख्यातु

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७७&oldid=399295" इत्यस्माद् प्रतिप्राप्तम्