एतत् पृष्ठम् परिष्कृतम् अस्ति
वासनासहिता ।

 च, अ = क + ा ३ +३ क. मा ( क+ग) ।

 तथा च बहुशोणं घनः स एव तन्मूलञ्जनस्य वर्गो भवतस्य उपपन्नं । सर्वम् ।

 रेखागणितेनाप्यस्योपपतिर्भवतीति धरैरवगन्तब्य !


अथ घनमूले करणस्सूत्रं व्रुत्तद्वयम् ।

आध्यम् घनस्थानमथाधने द्वे पुनस्तथाऽन्याद् धनतो विंशोध्य ।
घनं पृथकुस्थं पदमस्य कृत्या त्रिम्य तदाध्यम् विभजेत् फलं तु ॥ १४ ॥

पङ्क्त्यां न्यसेत् तत्कृतिमन्तयनिधीम् त्रिधीम् त्यजेत् तत्प्रथमात् फलस्य । धनं तदद्याद् घनमूलमेवं पक्तिर्भवेदेवमतः पुनश्च ॥ १५ ॥

अत्रोद्येशक: ।

 पूर्वधनानाम् मूलर्थ न्यस: ७२१ । १६६८३ १ १६५३१२५ ।।

 क्रमेण लधानि मूलानि & १ २७/ १२५ ।।

इतेि घनमूलम् ।

इति परिकर्माष्टकं समाप्तम् ।


 अत्रोपपत्तिः--पूर्वोक्तस्वरूपस्य (क + ३ क ग + ३ग *ी+(३) स्थावलो कलेनावसीयते यत् किल कस्मिन्नपि घनशौ पूर्वमन्त्याङ्गनरूपतोऽस्त्झवर्गम् त्रिगुणितोपन्तिमाङ्घासस्तत उपान्तिभङ्कवर्णान्नियुर्जितान्स्थालयस्तत उपान्ति मधन इति यद्वनाधनरेि द्वमुक्तं तत्तु युक्तियुक्तमेव । अतऽन्यानतो यस्य घनो विशुद्धचेत् सोऽन्तिमाङ्कततत्रिगुञ्जतद्वणं विभाजितेऽवने सत्युपन्तिभालाभस्तत्र स्त्रिगुणत्तद्वर्णान्तिमकघातस्थ शोधनेन यच्छेषं तत्रोषाश्न्विमङ्घनशोधनेन चेच्छेषा भावस्तदा तदेव घनमूलं शेषभावे तु पुनस्य झुस्या निखन्येस्यादिक्रिया विधेयेथए पन्नं सर्वम् ।


अथ भिन्नपरिकर्माष्टकम् ।

तत्राद्धंशसवीनम् । तत्रापि भागजातौ करणसूत्रं घृतम् ।
अन्योन्यहाराभिहतौ हराशौ राश्योः समच्छेदविधानमेवम् ।
मिथो हराभ्यमपबतिताभ्यां यद्ध हरार्शौ सुधियऽत्र गुण्यौ ॥१॥

अत्रोद्दकः ।

रूपत्रयं पञ्चलवभिमो योमर्थमेतान् वद तुल्यहारान् ।
त्रिषष्टिभागश्च चतुर्दशांशः समच्छिदौ मित्र वियोजनार्थम् ॥ १ ॥

   न्यास: ३ ६ ३ ।

   जाताः समच्छेदः “६ ३प मै । योगे जातम् ५६१ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१८&oldid=399363" इत्यस्माद् प्रतिप्राप्तम्