एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । १७३ ८ ८ १ ल २ . व ३ + ९ल३ को ३ + ९ल२ शे३ - ले२.शे : + ९ ल¢ + श ४ अन्नापि बलटे भज्ये शेषशे = शे - 'श ३ + श ४ उपपन्नं यथोक्तम् । एवमत्र वगं:= ९छ, + शे १ बमूल = ९ठ१ + शै २ शेषम् = ९८३ + श ३ अत्रापि वकर्णरीत्या वर्गः= ९ ळ, + शे, = (९ल ) + श ३) + ९ ल३ + ३ ३

८१ल. +१८ छ, २३ + - शे + १लः + श

व नक्ष्तष्ठे. दोषम् = से , शे *२ + शे उपपन्नः । एवं घनः = ९९५ ॐ आं ? घनमूल = ९ र ३ - शे ! ययम् = ९ल ३ + ३ ३ अनपि घन्कथं शक ९%, + - शे, = (९छ: + ऐ = }३ + १ ल३ + श्रे ३ = ७२ ६छ हैं , + ८१-३ ल३. शे,+ २७ २, शेरै ' शे३ - ९ल ; +शे ; धने नवतडै. शेषछ= शे ३ +- के उपgी सर्वम् ! अयं शुष्कनादिशोधनप्रकार आर्यभटीयम्ह सिद्धान्तमपहाय हि सन्प्रत्युपलब्धेषु सिद्धान्तग्रन्थेषलभते । नाशयणोऽप्यनुनेत्रर्थभट्रयप्रकारं गृहीत्वा स्मृगणितकौमुद्य- मरवि कालमेघ विलिलेख ! अनर्यभटचाक्यम् । गुण्यगुणकर्णनभुवां रशनां स्वाङ्गयोगकः कार्यः । के स्थानान्तस्तद्वद्भाज्यच्छेदसिशेषकादीनामें । तद्गुण्यगुणकहत्युितिनु ये गुणनक्षत्रे स्फुटं शुभम् । आहिच्छेदकवते शेपथुने ये भवेद्युः । तेन समाने भाज्ये स्पष्टं लब्धं तथा शेपम् । बौक्ये पदयुतिकृति शेषे ईश्वमे स्फुटं रूपएदवा ? बनयोगसमे घनपटुश्रोगघवैये सःशेषके तौ च । एवं गुयनादीनं शोधनिकेषं सुखपयत् । { महासिद्धान्ते छुटकाध्याये ६७. -७९)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१८२&oldid=162602" इत्यस्माद् प्रतिप्राप्तम्