एतत् पृष्ठम् परिष्कृतम् अस्ति

परिशिष्टम्

अत्र भाज्यगतदशमलवसंख्यातो भाजकगतदशमलवसंख्या द्विरधिका सेनात्र ज्ञता वास्तव लब्धिः == ३४७०० । ।

परमेॆॆवं तदैव स्याद्यदि भागहरणे शेषं न स्यात् । अन्यथा तूतरोतत्तरशेषान्ते शून्यं नित्रेश्य भागहारेण तावद्विभाज्यं यावन्निः शेषं भवेदथवैकैव लब्धिः सत्पा गच्छेत् । तत्र च यथोत्कया दशमत्वबिन्दुश्र्च् कार्यः ।

(१) यथा भाज्यः = ५९२.७, भाजकः - १४.३ अत्र का लब्धिः ।

१४३) ५९२७ (४१°४४७५५२४

    ५७३
   -------
    २ ० ७
     १४३
    ------
     ६४०
     ५७२
   -------
      ६८० 
      ५७२
    -------
       १०८०
      १ ० ० १
     --------
         ७९०
         ७१५
       -------
         ७ ५ ०
         ७ १  ५
       ---------
          ३५०
          २८६
        --------
           ६४०
           ५ ७ २
           -------
              ६८ इस्यादि ।

अत्र स्वरूपदर्शनेन स्फुटं यत् किलोत्तरोत्तश्शेषे शून्यं निवेश्य भाजकेन मुहुर्वि- भाजिते प्रथमलब्धाङ्कः ४, तथाऽन्ते व तत्सम एवोपलभ्यते तेनात्रग्रेऽपि भजनेन पुनः पुनः पूर्वाड़्क एव समागच्छत्यतोऽत्र लब्धिः = ४१.४४७५५२४ •०००० इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१९६&oldid=399183" इत्यस्माद् प्रतिप्राप्तम्