एतत् पृष्ठम् परिष्कृतम् अस्ति

परिशिष्टम| •

=

++ + +++ '+ • •

  • /

• •4*," " + ':' = (२) ०००४४८९ अस्य वर्गमुलमपेक्षितम् | यथोक्त्या न्यासेन​- ४४८९ (६७ ३६ १२७ ) ८८९ ८८९ ० ० ० अतोऽत्र वर्गमूलम् = .००६७ | ( ३ ) १८२२१७९९॰ अत्र वर्गमूलं किमिति ? अत्र​ वर्ग दशमलवस्थानसंख्या​ विषमा तेन तस्याः समत्वकरणाय​ वर्गोपरिशून्यस्थापनेन- १८ं२२ं१७ं९९ं७०ं % (४२६८७ १६ ८२ ) २२२ १६४ ८४६ ) ५८१७ ५०७६ ८५२८ ) ७४१९९ ६८२२४ ८५३६७ ) ५९७५७० ५९७५६९ १ ..... शेपम् | .. वर्गमूलमानम् = ४.२६८७ अथ प्रसङ्गतेऽवर्गाङ्कमुलानयनाय​ विचारः । यथा २ , अस्य​ वर्गमूलानयनविचारे २ं ( १.४१४२१ १ २४) १०० ९६ २८१) ४०० २८१ २८२४) ११९०० १११९६ २८२८२) ६०४०० ५६५६४

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२०२&oldid=399333" इत्यस्माद् प्रतिप्राप्तम्