एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
लीलावती-

अध यदि अ/क = अ ग /क घ= { अ/क+ अ ग /क घ} न/म कल्प्यते तदा अ/क= अ ग /क घ= अ न /क म= अ ग न/क घ म

  =  अ 
सर्वम् ।

. उपपनं क. ध. स्

अथ भिन्नसङ्कलितव्यवकलितयोः करणसूत्रं कृतार्धम् । योगोऽन्तरं तुल्यहरांशकानां कर्थ्यो हरो रूपमहारराशेः ॥

अत्रोद्देशकः । 

पञ्चशषानिलवर्धयद्यानेकीकृत कॅहि सखे ममैतान् ।
एभिश्च भागैरथ वर्जितानां किं स्यात् त्रयाणां कथयस्य् शेषम् ॥३॥

न्यासः । ॐ ॐ ॐ इं ईं पथ्ये जतिम् ३६ ।।

अथैतैर्विवर्जितानां त्रयाण शेषम् ३३ ॥

इति भिन्नसङ्कलितव्यश्वकलिते । 

अत्रोपपतिस्तु सुभमेव ।


अथ भिन्नगुणेन कासूत्रं धृतार्थम् ।

अंशाहतिश्छेद्यधेन भक्ता लब्धं विभिनं गुणने फडं स्यात् ॥४४॥

अत्रोवेशकः।

सञ्जयंशरूपद्वितयेन निधनं ससप्तमांशद्वितयं भवेत् किम् ।
अर्थ निभायेन हतं च विद्धि दक्षोऽसि भिन्ते गुणनाविधौ चेत् ॥१॥

न्यासः। २३, २३ सर्णिते जातम् ५ ४ गुणिते स्त्र जातम् वै ।

न्यासः । ३ ३ । शुणिते जातम् ६ ।

इति भिन्नगुणनम् । 

अत्रोपपतिः--कल्प्यतेगुण्कः =अ/क गुण्यः=ग/घ ततः प्रागुक्त्या गुणन

फलम् =अ/क×ग/व=अ ग/क घ अत उपपन्नम् ।


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२१&oldid=399371" इत्यस्माद् प्रतिप्राप्तम्