एतत् पृष्ठम् परिष्कृतम् अस्ति

अतः क अस्य २८ दिनस्य कार्य = ख अस्य २८ x ६/४

   = ख अस्य ८२ दिनस्य

एवं क अस्य २८ दिनस्य कार्यं = ख अस्य २८ x ६/४

   = १४ दिन 

.:क, ग अनयोर्योगस्य २८ दिनस्य कार्यं = ख अस्य ४२ + १४ दिनस्थ

          = “ 

“ ४२ + ५६ दिनस्य अर्थात् ३/४ एतत्कार्यभागं ख ५६ दिनैः कृतवान् । .: शोपकार्यभागं = १ - ३/४ = १/४ अतां दिनानि = ५६ x १/४ / ३/४

  = ५/३ = १८२/३ जातम् । 

( ८ : यदि क किमपि कार्यं १२ दिनैः तथा १८ दिवसैव् करोति, तनन् क, ख मिलित्वा सहैव कार्यमारमेतं । दिनत्रयानन्तरं स्व पलाय्य गतः केवलं क पुरुषः कार्यं कृतवान् । दिनचतुष्ठयादनन्तरे ग मिलितस्तेन क, ग मिलित्वा दिनद्वय एव कार्यं पुरितवन्तौ । तदा ग तत्कार्यं कतिवर्गैदिनैः करिण्यर्ताति वद । अत्रापि क+ख १ दिनेन १/१२ + १/१८ कार्यभागम् = ३+२/३६ “ = ५ / ३६ “ .: “ ३ दिवसैः = ५/३६.३ “ = ५/१२ “ क “ “ ४ दिवसैः १/१२.४ कार्यभागम् = १/३ .: क,ख अनयोः (५/१२ + १/३) एतत्कार्यकरजादनन्तरं ग समागतः । .: ५/१२ + १/३ = ९/१२= ३/४ कार्यभागम् । .: शोपम् = १— ३/४ = १/४ एतत्कार्यं क,ग मिलित्वा दिनव्दयेन पुरितवन्तौ । .: क+ग १ दिनेन १/४-१/२ कार्यभागम् = १/८ “ .: ग १ दिनेन १/८ - १/१२ कार्यभागम् = ३-२/२५ कार्यभागम् = १/२४ “ ‌अतो दिनानि = १/ १/२५ =२४ दिनानि । (९) ५ पूरुषाः किमपि कार्य २ घटिकाभ्यांः, ७ सित्रयः ३ वटिकाभिस्थया ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२११&oldid=399327" इत्यस्माद् प्रतिप्राप्तम्