एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
लीलावती-

अश्रद्दश्शकः ।

 

खं पञ्चयुग्भवति कि वद 'खस्य वर्गे ?
मूलं घनं घनपदं खगुणाक्ष्च पञ्च।
खनोद्घृता दशः च कः खगुणो नेिजाध
शुकत्रिभिश्च गुणितः सुहृतस्त्रिषष्टिः । १ ॥

  न्यासः १० शतत् पञ्चधृतं जातम् , ५ ? अस्य वशे० ? मूल० ॥

उन्हें: । तमूलं०

 न्यासः ॥ ५ एते तेन भुणित जr०॥

 न्यासः ॥ १६ वे खतः

 अशातो राशिस्तस्य गुणः ० ! स्वार्धक्षेषः ३ । शुणrः ३। हरः ० ।

दृश्यम् ६३ । ततो वदसणेन विलोमभिशिन इष्टकर्मणश्च वा लब्धोराशिः २४ । अस्फ प्रप्नस्य ग्रहगणिते मह्नु पर्योगः ।

इति शथपरिज्ञेष्टकम् । 

 अत्रोपपत्तिः--केवलशुन्यस्याङ्कनभक्षावस्थानश्चतकंवत् धेन सह क्षेपस्थ यमे शत्सत्वायोगफलं क्षेपसमं भवतीति स्पष्टमेव । शून्यस्य वर्शादियेऽपि शून्यत्वं न स्थल न्तीत्थपि गुणनविधानेन सुग्मम् ।

 धनात्मकोभयभञ्जकयोर्मध्ये ७थ यथा भrजकस्थाल्पत्वे तथैव लब्धेरभ्य चैिकत्वं स्याद्देद; तद् भाजकस्य परमाल्पत्वे शून्यक्षमे ऽपि पस्माक्षिकस्वभा मन्त्रों स्यादित्यक्षः संख्याय मद्वापयितुशक्यत्वात्खधको राशिः ‘खहरे इति अधनं युक्तियुक्तमेव ।

 शून्यै ॐथाचि संख्यया शुण्थत इथतस्तत्संख्यासभस्थइनस्थित?नां शून्यानां योगः क्रियते स तु शून्प्रसभं भवतीति समुचितमेव संव्यानहं त्वत् !

  "वभुधश्चिन्थश्च शेपविध" -वित्युपपत्तिस्वग्निमसूपस्यै छ स्फुट् भविष्यति।




 यथा;अस्य मानं कुत्रापि शून्यं, कुलस्यानन्, कुषि च सभयद्यासमं भवितुमर्हति । तत्व ( x ) स्थ स्वरूप न तावज्जायते यत्कतमं भानमश्र कथञ्चि- तुमुपयुज्यतेऽतोऽत्रा ( ४ ) स्भिन् तद्दिनं निहितं वरीवर्ति तज्ज्ञानार्थमुपायः ।

 यथा---‘अत्र थते किमपि भिन्नमनम् = । यत्र फ, फि. ‘थ५” अस्य भिन्ले फले –तः ।

 यद्यत्र य=ग, तदा फा ( अ ) = श ( ) = १ एवं फि ( थ }= कि (न ) = ० इति चढगणिततः सिद्धञ्चति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२३&oldid=399381" इत्यस्माद् प्रतिप्राप्तम्