एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
वासनासहिता ।

भक्तं तझोस्न्तरकं हि षदन्तरेण शेषप्रमिती धनरौ ।
चेत्तद्युतिः क्षेप्युतिप्रभक्त रशिर्भवेदूद्वीट्जकभेण वा ॥

इति पद्यदुपपद्यते । 

अथ यदि, दृ = रा - रा.अ रा१. क - ’.अ ( र. क. रा. अ } न = प. क र ( क-अ ) { च- } प. = र

( प-फ )

छ, क


  • अत्रोदाहरणम्--

एकस्य रूपत्रिश्ती धुडका, अश्वा दशान्यस्य तु तुल्ययाः ।
ऋणं तथा रूपशतं च तस्य, तौ तुल्यवित्तौ च किमवसूर्यम् ॥

 अत्रादौ कल्पित इष्टराशिः २० अतो द्वयोर्धने ४२०, १००, अनयोरन्तरं ३२० इदमेव प्रथमशेषम् ।

 द्वितीयेष्ठराशिः २५ तत उक्तवत् द्वयोर्धने ४५० ॥ १५० एतयोरन्तरं ३०० द्विती यशेषमानम् । तत एतौ ३२० १ ३०० परस्परेष्टगुतिौं ८००० ६०० ० अनयोर्विश्लेषः ३००० शेषान्तरेण २० भक्ते जातमश्वमूल्यम् १०० । इति दृष्टकर्म ।

"छिद्घातभक्तेन लवोनहारघातेन भाज्यः प्रकटाख्यराशिः ।
राशिर्भवेच्छेषचळवं तथेदं विलोसूत्रादपि सिद्धिमेति” ।।

इति कस्यचिषधमुपपद्यते ।

उदाहरणम्-

पक्ष्या प्रियकलिप्ताद्वसुलवा भूष! ललाटीकृता
यच्छेषात्त्रिगुणद्भािगरचित न्यस्ता स्तनान्तः स्रजि ।
शेषार्ध भुजनालयोर्मणिगणः शेषटिंघकस्याहतः
काञ्च्यात्मा मणिंराशिमाशु वद में वेण्यां हि यत् षोडश ॥

 अत्र न्यासः-- १,३,१,३ । दृश्यम् १६ । यथोक्तत्र क्रियाकरणेन जातो मणिराशिः २५६ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२८&oldid=163751" इत्यस्माद् प्रतिप्राप्तम्