एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
लीलावती-

∴ घअं / अं -( अं /२ )= ३ अ

∴ अ = १ / ३ {व अं / अं - (अं / २ ) २} अस्य मुलम् 'अ' मानं स्यात्

 ‘क' मानं तु ज्ञातमेवातो या, का अनयोमांने सुबोध । एतेन---

 धनान्तरं राशिवियोगमन्नं हीनं वियोगालय कृत्या ।
त्रिभिर्विभक्तं च परं ततोऽस्य त्रियोगखण्डोनयुतं हि राशी ॥

  इति मदीयसुत्रमुपपन्नं भवति । एवमेव वनयोगराशियोगाभ्यां राशिज्ञानं सुधी

भिः कर्त्तव्यं तत्र मत्सूत्रमवतरति--

घनैक्यं राशियोशप्हें योगधंकृतिर्वार्जतम् ।
 त्रिभक्तं तत्पदेनोमें योगधं संयुठे व तौ ।*


अथ किञ्चिद्वर्गकर्म प्रोच्यते तत्रायद्वयम

 इष्टकृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन ।
 एकः स्यादस्य कृतिर्दलिना सैकाऽपये राशिः ॥ २ ॥
 रूपं द्विगुणेष्टहृतं सेटं प्रथमाऽथ वाऽपरो रूपम्
 कृतियुतिवियुती व्येके वर्गी स्यातां ययो राक्ष्योः ॥ ३ ॥

उद्देशक ।

रादयोर्ययोः कृतिवियोगयुती निरके
 मूलप्रदे प्रवद तो मम मित्र ! यत्र ।
 क्लिश्यन्ति वीजगणिते पनोऽपि मूढाः
 पोदोक्तवीजगणितं परिभावयन्तः ॥ १ ॥

अत्र प्रथमानयने कल्पितमिष्टम् १ / २ । अस्य कृतिः १ / ४ अष्टगुणा जातः २ । अयं १ / ९ । दलितः १ / २ । इथेन हतो जातः प्रथमो राशिः १ । अस्य कृतिः १/ २ । दलिता १ / २ । सैका ३ / २ । अयमपगे राशिः । एवमेतौ राशी है । ३ ।

  अस्य कृतिः १। दलिता १ । सैका ३ | अथर्षभ राशिः । एवमेत रशी १/९ । ३/२ ।


  • अत्रोदाहरणम् --

घनान्तरं ययोः सप्त, त्वन्तरं रूपसम्मितम् ।
 तत्र राशी समाचक्ष्व पाटीगणितरीतितः ॥

न्यासः -- घनान्तरम् ७, अन्तरम् १, ततः सूत्रोक्त्या क्रियाकरणेन जाती राशी १,२ ।

  • अत्रोदाहरणम् — त्रिमितस्तु ययोर्योगो धनैक्यं नवसम्मितम् ।

  तत्रराशी वद क्षिप्रं मतिस्ते चेत्पदीयसी ॥

न्यासः -- राश्योयोगः ३, घनयोगः ९, ततः सूत्रवन राशी १, २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३१&oldid=399392" इत्यस्माद् प्रतिप्राप्तम्