एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
लीलावती-
                                    लॊलावती

इति मदीयमुपपन्नं भवति । *

इत्यनेनैव सदीयप्रकारणेन अत्र किलारभ्य राशिः स्या"-दित्यन्तमाचांर्योक्तं स्म्यगुपपन्नै भवतीत्यलं प्रसङ्गागतविचारेण ।


        अथ त्रैराशिके करणसूत्रं वृतम् ।
  प्रमाणमिच्छा च समानजाती आद्यन्तथोस्तत्फलमन्थजाति ।
  मध्ये तदिच्छाहतमाद्यहृत् स्यादिच्छाफलं व्यस्तविधिर्विलोभे ॥ ७ ॥ 
              उदाहरणम् । 
   कुङ्कुमस्य सदलं पलद्वयं निष्कसप्तमलवैस्त्रिभिर्यदि ।
  प्राप्यते सपदि में वणिग्वर ! ब्राहि निष्कनवकेन तन् कियन् ? ॥१॥
  न्यासः उत्कविधिना लब्धानि कुङ्कुमपलानि ५२। कर्षाे २ ।
               अपि च ।
   प्रकृष्टकर्पूरलत्रिषष्ट्या चेल्लभ्यते  निष्कचतुष्कयुक्तम् ।
   शतं तदा द्वादशभिः सपादैः पलैः किमचदव सखे ! त्रिचिंत्य ॥ २ ॥ 


  • उदाहरणम् --
   बाले ! वालमरालबाणलवतो मूलं प्रिये चाष्टकं
   यातं मानसमेव रामनुणिता राशेः शरांशाः खलु ।
   प्रोड्डीय स्थलपझिनीवनमथो दृष्टं संख्यां दिडि्मतं
   पाट्यां चेत् पटुता तदा दुततरं यूथस्य संख्यां वद ।।

न्यासः—मूगु ८, भा,दृ १०, अत्र दृश्य १० मूलगुणौ ८ पंचभक्तौ जातौ चास्तवौ मूलगुणकदृश्यौ मूगु ६,दृ २ भागः स एव! ततो यथोक्त्या कृते जातो राशिः २५ अयं पंचगुणो जातोऽभीष्टराशिः १२५ ।

             अथान्यदुदाहरणम् ।
  रामः सीतापहर्तार ममितबलिनं रावणं संजिघांसु-
  र्वाणान्यान् सन्दधे तद्वद्विगुणपदमितेनानलैः संहतेन ।
  बाहूँश्र्विच्छेद तस्यास्त्रिलविशिषदलैस्तच्छिर श्वाथ दृष्टं
  भूपैस्तुल्यं तदाऽन्न प्रवद गणक ते सन्ति बाणाः कियन्तः ? ॥ 

न्यासः--मूगु ३ भा, दृश्यम् १६, दृश्यसूलगुणा १६, ३ वेतौ द्विगुणितौ जातौ वास्तवौ दृश्य ३२ मूलगुणौ ६ । अत्र भागः स एव। तत आचार्यरीत्या जातोराशिः२५ अयमर्वितः ग्रष्टुरभीप्सितो राशिः १२८।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३७&oldid=399236" इत्यस्माद् प्रतिप्राप्तम्