एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० १ २ १ म्याडः । , ३० १ ¥ ती मूख्ये निष्कारः। १६३ ।। ३ २ अथैकादश्रतिकहरणम् । पटु ये प्रथमोदिनप्रमितय गव्यूतिमात्रे स्थिता- स्तेषामनथनय चेच्छकटिनां इस्माकं भाटकम् । अन्ये ये तदनन्तरं निद्रित माने चतुर्वेजिप्त स्तेय क' भवतीति भइष्टकमितिओठ्यूतिषट्कै वट् ॥ १ ॥ १ २ १ € १ २ १ न्यासः । ३३ ३ लब्धे भाटके इम्भः । अत्रोपपत्तिः--अथानुपातीयेषु रशिषु सति पंचानां झानेऽस्यसाधनार्थं यहूजितं तदेव पंचराशिकमिति व्यपदिश्यते । एवं सप्तराशिकादावप्यवधेयम् । तत्र पञ्चाशिके दु प्रथमं राशित्रयं गृहीत्वा त्रैराशिीन पत्फलमुत्पद्यते तद्भवेम पुनस्त्रैराशिकेनभी सिद्धिर्भवतीति दर्शनात्त्रैराशिकाभ्यां फलानयनं व्यावर्णन्याचार्याः । यया प्रभाणालेन यदि श्रमाणं फलं लभ्यते, तष्टकालेन किमिति नैशशिकर श्रफx इंका लक्षमिट्काले प्रमाणसम्बन्धित ==>",,पुनः प्रमाणधनेम यदीदं फलं. तदेष्टधनेन किमिति जात मिष्टधनसम्बन्धीयफलम् । इध . प्रफx इंक इश्च प्रफ x इर्भ । अध प्रक । अ५ X अक एवं सप्तरासशिकादावपि नैशशिकैरेव विभावनीयमित्युपपन्नं सर्वम् । अथ भाण्डप्रतिभाण्डके करणसूत्रे तृतर्जुम् ।। तथैव भाण्डप्रतिभाण्डकेऽपि विपर्ययस्तत्र स हि मूल्ये । उदाहरणम् । दम्भेण लभ्यत इहाम्रशतत्रयं चेत् त्रिंशत् पणेन विषvौ वरदाडिमानि । आपृचद् दशभिः कति दाडिमानि लभ्यानि तद्धिनभयेन भवन्ति मित्र ! ॥ १ ॥ १६ | १ न्यखः ॥ ३००॥ ३०} लब्धनि दाडिमनि १६ ।। इति लीलावत्यां प्रकीर्णकानि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४१&oldid=162449" इत्यस्माद् प्रतिप्राप्तम्