एतत् पृष्ठम् परिष्कृतम् अस्ति

३१ २५ ५.---- ०.००२ - ०, १, २५८ ०५:३५, १७ सितम्बर २०१८ (UTC)~~ ०५:३५, १७ सितम्बर २०१८ (UTC)~ अनोपपत्तिस्तु त्रैराशिकाभ्यां सुगमैव । तत्र स्फुटमेवावसीयते यम्भौल्वे सदा विपटर्यय इत्युपपन्नम्। अथ मिश्रकव्यवहारे करणसूत्रं सार्धवृत्तम् । प्रमाणकालेन हतं प्रमाणं विमिश्रकालेन हतं फलं च ॥ १० ।। स्वयोगभक्ते च पृथक् स्थिते ते मिश्राहते मूलकलान्तरे स्तः । यद्वेष्टकर्माख्यविधेस्तु मूलं मिश्राच्च्युतं तच्च कलान्तरं स्थात् ॥११॥ उद्देशकः। पञ्चकेन शतेनाब्दे मूलं स्वं सकलान्तरम् । सहस्त्रं चेत् पृथक् तत्र वद मूलकलान्तरे ॥ १ ॥ न्यासः। १ ।

    १०० | १०७० लब्धे क्रमेण मूलकलान्तरे ६२५ । ३७५,

अथवेऽकर्मणा कलितमिष्टं रूपम् १। उद्देशकालपवादित्ष्टरशिरि- त्यदिकरणेन रूपस्य वर्षे कलान्तरम् ३। एतधुतेन रूपेण ६ ३। दृृष्टे १००० रूपगुणे भक्ते लब्धं भूलधनम् ६२५ । एतन्मिश्रात् १००० च्युतं कलान्तरम् ३७५ ! अत्रोपपत्ति:---यथ प्रमाणलः =प्रका | मिश्रकालः = मिका प्रमाणधनम् = प्रध मिश्रधनम् = मिध प्रमाणफलम् = प्रफ मिझ अत्र चैराशिकेन मिश्रकाले प्रमाणधनसमब्ण्म्बन्न्धीयफलसू = अंक (मिका ४ प्रफ)/ प्रका मिका*प्रफ/ प्रका प्रमणधनेन युतं जातं सकलान्तअनम = प्रध + मिका*प्रफ/ प्रका = प्रका.प्रध+ मिका.प्रफ/प्रका = यो/प्रका अनेन यदि प्रमाणधनसमं मूलदनं लभ्यते तदा मिश्रघनेन किमिति जातमसी मूलधनम् = प्रका.प्रघ.मिघ/यो युवं कलान्तरमानम् = प्रफ.मिका.मिध/यो ।

यया मूलधनम् = इ, : पञ्चराशिकेनेष्टराशिसम्बन्धीयकटान्तरं प्रसाध्य तेन सहितसिंष्टधनं जहुँ सकलान्तरधनम् = सध, ततस्त्रैराशिकेन मूलधनभभ इx मिध = सिध अनेन हीन मिश्रधनं कातरं भवतीत्युपपनं सर्वं ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४२&oldid=399199" इत्यस्माद् प्रतिप्राप्तम्