एतत् पृष्ठम् परिष्कृतम् अस्ति

बासनसाहित ।

अन्नोपपत्तिः । अश्रतसुवर्णनम् = या ; तत्र छगः अ, क, ग माषाः च, ज, या अत्रापि सुवर्णवर्णाहतियोगराशवियदिन- छ , या श्रुतिजपूतवर्णाः = अ. च + क. छ + ग. या/ च + छ + या = युव.

थयुव., या + युव ( च + छ }=अ. च + क. छ + ग. या

समोधनेभ- आ ( युद–ण )=अ. च + क. छ-युव ( च + छ ) या = अ. च + क. छ-युव ( च + छ )/ युत्र - ग , अत उपपन्नम् । १ सुवर्णज्ञानयम्यत् करणसूत्रं वृक्षम् । सध्येनोननरूपब७ विधेयः स्ध्यो वर्णाः स्वधवानितश्च ! इक्षुGणे शेष स्यमने स्थपतां स्यनरूपयेधैर्णयोस्ते ॥ १६ ॥ उदाहरण इष्टकटिके पेडशदशवणं तद्युतौ सर्वे ऑrतम् । द्वादशधरांशुयी हि तयोः स्दथैमाने से ? ॥ १ ॥ घसः । १६ १७° । साध्यो यः १२ ।। कल्पितभिष्टम् १ । लधे सुवर्णमाने १६ १ मैं ० । अथ वा द्विकेटून १६ १७ 1 अर्बहुणितेन ब{ १६ ° । एवं बहु ।। अनq५२ः - अझ च म, के इन्श था, क तत: सुदर्गवर्णाइतिथोगरसशवित्यादिना- युतिजातवर्णः = अथा + कका/या + का, समछेदीकृत्य समशोधनेन -- था + कः या (अ-थुड} = का { युव-क } __ युव-) अत्र कुट्टकेन सु-६ क ( क छ। अ-युद्ध =का(युव-क) तत इष्टहतस्वरूबहरेण युक्त इत्यादिना खाते या, क भने -- इ { युच-क), इ { अ-युव ), क्षत उपपन्नं भास्करोक्तम् । यदि बहुवो णः अ, क, ग

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/४८&oldid=399412" इत्यस्माद् प्रतिप्राप्तम्