एतत् पृष्ठम् परिष्कृतम् अस्ति

३९

                              वासनासहिता
     इह हि पडक्षरो गायत्रीचरणोऽतः पडन्तानामेकाघेकोचराङ्कानी व्यस्तान कमस्थानां च

व्यासः । ६ ७ ४ ३ ५ ९

      ९ २ ३ ४ ५ ६|
    यथोक्तकरखेन तव्धा एकमुख्यतयः ६ । द्विगुरवः १५ । त्रिगुरु- वः २० । चतुर्गुरवः ६५ । पञ्चगुरवः ६ । पद्युरुः ६ । अथैकः सर्वलघुः १ ॥

एवासामैक्यं पादव्यक्तिमितिः ६४ ।

   एवं चतुवरणाक्षरसंख्यकानङ्कान् यथोक्तं विन्यस्य एकादिगुरुमे- दानां नियतान सैकानेकीकृत्य जाता गायत्रीवृत्तव्यक्तिसंख्या १६७७७२- १६ । एवमुक्कायुत्कृतिपर्यन्तं छन्दसां व्यक्तिमितिर्शातव्या ।
                        उदाहरणं शिल्पे ।
           एकद्विव्यादिभूषा वहन मितिमहो ब्रूहि मे भूमिभर्त्तु
           इम्ये रम्येऽष्टषे चतुरविरचिते श्लक्ष्णशाखाविशाले !
           एकद्वित्र्यादियुक्त्या मधुरकटुकषायाम्लकक्षारतिक्तै- 
           रेकस्मिन् पसैः स्युर्गणक ! कति वद व्यञ्जने व्यक्तिभेदाः १ ॥२॥
           न्यासः | ८ ७ ६ ५ ४ ६  २ ९ |
                | 8 २ ३  ४ ५ ३ ७ ८ |
    लब्धा एकद्विव्यादिमुपावहनसंख्यााः ८ २८, ५६, ७०, ४६, २८, ८, १। एवमष्टमूचे         राजगृहे मूषावहनभेदाः २५५ अथ द्वितीयोदाहरणे न्यासः |६ ५ ४ १ १ ९ |
                                             |९ १ ३ ४ ५ ६ |
    लब्धा एकादिरलसंयोगेन पृथग्यक्तयः ६, १५, २०, १५, ६, १ पता- सामैक्यम्         सर्वभेदाः ६३|
                      इति मिश्रकव्यवहारः समाप्तः ।
       अत्रोपपति:- अन्न 'न' मितवर्णेषु र, मितस्थानीयभेदा आनीयन्ते । अर्थादेत- दुकं भवति । न, मितेषु वर्णेषु र मितान् भिन्नभिन्नवर्णान् संगृह्य प्रत्येकस्थाने स्थाना- परिवर्तनेन यदि ते निवेश्यन्ते, तदा निवेशनविधिः किन्मितो भवतीत्येतस्यानयनं क्रियतेऽत्राचार्यैः ।
     तथाहि । कल्प्यन्ते अ, क, ग, घ इत्यादयो न, मितवणां यत्र प्रथमं अ गृहीत्वाऽवशिष्टेषु न १ मितदर्णेषु प्रत्येकेन सह संयोगेन न-१, मिताः स्यानयभेदाः भवन्ति, यन्त्र सर्वत्र भेदादौ वर्तते । एवं क, वर्णग्रहणेन स्थानद्वये न-१, मिता एव भेदा यत्र भेदादौ सर्वत्र क, वर्तते । एवमेव ग ध इत्यादि वर्णग्रहणेन स्थानद्वये न- १ मिठा एव भवन्ति यन्त्र सर्वत्र भेदादौ क्रमेण ग, घ इत्यादयो वर्णा वर्त्तन्ते । एवं कृते सति न, मिता भेदपरंपराः स्युरतः सर्वभेदयोगः = न (न- १ ) 
       परवा प्रतिभेदपरम्परायाः संदर्शनेन अक, कअ, अग, गञ, अघ, घन
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/५०&oldid=399419" इत्यस्माद् प्रतिप्राप्तम्