एतत् पृष्ठम् परिष्कृतम् अस्ति

४१ वासनासहिता। अत्रापि भेदसम्दर्शनेन स्थानपरिविर्त्तित र, मितसमवर्णनिर्मितभेदानां समावेशात्पूर्वोक्तभेदयोगो र, भक्तस्तदा वास्तवा र, स्थानीयभेदाः

= न/र.न-१‌_स_र-१ = न_स_र यदि न = न-१, र = र-१ तदा न-१_स_र-१ = न-१/र-१ . न-२_स_र-२ यदि न = न-२, र = र-२, तदा न-२_स_र-२ = न-२/र-२ . न-३_स_र-३

   ...       ...    ...       ...
   ...       ...    ...       ...

न-र_१_स_१ = न-र + १ / १

उत्थापनेन- न_स_र = न(न-१)(न-२‌)(न-३‌)...(न-र+१) / र्(र-१)(र-२)... २.१, अत उपपन्नम्।

अथात्रैव यदि हरभाज्यौ [न-र अनेन गुणितौ तदा लब्धेरपि फल-

विशेषाभावात् न_स_र = न(न-१)(न-२‌)(न-३‌)...(न-र+१).[न-र / र्(र-१)(र-२)... २.१ . [न-र = [न / [र [न-र

अत्र [न = १. २. ३. ४...........न

   [र = १. २. ३. ४...........र
 [न-र = १. २. ३. ४...........(न-र)


एतेन- पदान्तमकापचिताङ्कघातः स्थानान्तमेकापचिताङ्कभक्तः। स्थानोनगच्छान्तमथो विभक्तो रूपोनकैः स्थानभवा विभेदा: ॥ इति मदीयपद्य-मुपपन्नं भवति। अस्यान्ये कतिचन विशेषा: परिशिष्टे प्रदर्शिताः सन्त्यतो न चात्र लिखिता अस्माभिरिति।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/५२&oldid=399314" इत्यस्माद् प्रतिप्राप्तम्