एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मल्ललङ्त । • • • • • । विषमसंख्या - १ ,» ल = न रे वा १ न = . ..’. . स= (देहं + १) _(वि सं +१) एतेन --इषये सम दा स्वरूपादिपतङ्कश्च । कुहिय दहत विद्वद् 7 विषमांकयुतिः स्फुट? । * इति सम्यगुपपन्” भवति । एवमेव २, ३, ६, ८, १० एष योशविचारेऽपि पूर्वप्रकारेण सर्वधनमानम् = * # २ अ + च {स-१) = * { ४- २३ मे - २न ३ = न ( न - १ } खनसंख्या , स = न :म + १ ), ३ 7 ने = ससं ( स सं + 3 } अतः + सैकपदश्न ?दं भवतो व्यादिकश्रुतिर्युधधयः । द्विसप्तकहता भरूसंख्य वेदहृता खलु सैव युतित्र ॥ इति सम्यगुपस्नं भवति । अथ संकलितपदनाथ कश्यते-- संकलितम् = न (न +१2= ने मान .. २सं = न + अ

  • अत्रोदाहरणम् । एकादीनां नवान्तानां विषमां वद द्रुतम् ।

संयुति दैत्तद विद्वन् अतिस्तेऽस्ति पटीयसी ॥ न्यासः १ , ३, ५, ७, ९, अत्र पद ५ बर्ग: २५ इयमेव सृतिः । वा विषमांक: ९ सरूपः १० अस्य कृतिः १०० वेदभकः जातः सैद युतः २५ ॥

  1. अत्रोदाहरणम् ।

द्वयादीनां षोडशान्तानां समानां संयुतिं वद यदि स कलनामार्गे कुशला मतिरस्ति ते । न्यासः । २, ४, ६, ८, १०, १२, १४१६, अत्र पदं ८ सैॐ ९ पद क्षुणितं ७२ जातं सुतिमानम् । वा समकः १६ द्वियुतः १८ समाऊँन। १६ फ्रेन हतः २८८वेदहृतः ७२ जातं तदेव युतिमानम् !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/५८&oldid=162470" इत्यस्माद् प्रतिप्राप्तम्