एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} दल are separate => '- २२ •• = - - , - + == असूत इदं रखने तदूरेaः ! भवः अभवत्रीॐ विएस70ः अवैध्वम् । धृतरत्नकरोयसल स्त्रीव हे ॥ इति सम्यमुपपद्यते । इति श्रीबहरे वसनाव खलाश्व | अथ क्षेत्रव्यवहारः। दश भुजयोटिकन्दशून्यतमे हतेऽन्यतयशसश्च रस्त्रं वृदछस् ? इष्टं बहुर्यः स्यात् तत्स्पर्धिन्यां दिशीतरो आहुः । यस्ते चतुरस्त्रे वा सा कोटिः कीर्तिता तसैः ॥ ३ ॥ तत्झ्स्थोयगधदं को दोःकर्णवर्गयोर्विरात् । शूलं कोटिः कोश्रुितिकृत्यस्तत् पदं बाहु ॥ २ ॥ उदाहरणम् । कोटिश्चतुष्टयं यत्र दोश्रयं तत्र की भूtतैः । कोटेिं होकर्णतः कोटिश्रुतिभ्यां वा भुजं वद ॥ १ ॥ व्य; } कोटिः ४/ भुजः ३ शृङ्गवर्गः ६ कोटि वर्गः १६ । २तयोर्योगात् २५/ मूलम् ! झ ॐ ज् {}; } अथ कर्णभुजौ कोयलयमम् । स्थश्नः ॥ ॐ कर्णः ५ भुजः ३ । अनयोर्वेगेंथोन्तरम् ' १६ ।। एतन्मूलं कोटिः ४।। अथ कोटिकर्णाभ्यां भुजानथनम् । यूस्डः । कोटिः ४। कर्णः ५ । अनयोर्युगन्तरम् ।। LK एतन्धं भुजः ३ । अनोपपत्तिः । तरस्परिंग्य दिशि तत्प्रतिकूलायां दिश्यषीदभङ्गी भवति यदि शुजो यस्योतरस्तदा पूषरो योऽन्यो भुजस्तथा च यदि पूर्वापरो भुजस्तदा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/६९&oldid=162482" इत्यस्माद् प्रतिप्राप्तम्